________________
११७
हत्थबनगल्लविहारवसो दनश्चेति एतं अच्छरियं अब्भुतं अदिट्टपुब्बं अस्सुतपुब्बञ्च निम्मलचरितं मम महापराधकलकेन एव चिरकालं पवत्तिस्सति । अहो ! अहं सुचिरट्ठायिना ईदिसेन अकीत्तिसद्देन साधूहि निन्दनीयो भविस्सामि । विसेसतो निच्च. कल्याणमित्तभूतस्स ईदिसस्स महानुभावस्स अनपराधस्स महापुरिसस्स रज्जं अच्छिन्दित्वा वधं कारेसि । अञदत्थु मित्तदुभिकम्मेन अहं पलिवेठितो भविस्सामी"ति चिन्तेन्तो येव भयसन्तापेहि निक्खन्तसेदो पवेधमानो
"कथमीदिसा महापापा मोचेस्सामी"ति उपपरिक्खि । 5) अथ तस्स दण्डकम्मस्स करणवसेन उळारतरं कुसलकम्मं कातब्बन्ति पटि
भासि । अथ सो अमच्चे सन्निपातेत्वा तेहि सद्धि सम्मन्तेत्वा कतनिच्छयो महासङ्घन च तथैव अनुसिट्ठो महता बलकायेन सद्धि गन्त्वा तस्स अरआयतनस्स अविदुरे सेनासन्निवेसं कारेत्वा तस्स महापुरिसस्स दुक्करापादानसक्खिभूतं पुट्ठानं सयमेव गत्वा सोण्डिकासमीपे अनुरूपट्टानं सल्लक्खेत्वा अत्तनो राजानुभावं दस्सेन्तो आळाहनट्ठानं देवनगरमिव अलङ्करित्वा केवलेहि महन्तेहि चन्दनदारूहि उच्चतरं चितकं कारेत्वा भारेन पमाणेन च रञो सीससदिसं जम्बोनदकनकेहि सकण्ठनालं सीसाकारं सिप्पीहि कारेत्वा कवन्धरूपे सङ्घटित्वा विविधरतनसमुज्जलं सुवण्णकिरीटं पिलधापेत्वा महेसिञ्च तथैव अलङ्करित्वा ते उभोपि कासिकवत्थसदिसेहि महग्घदुकूलेहि अच्छादेत्वा अनेकरतनखचितं सुवण्णसयनं आरोपेत्वा चन्दनचितकमत्थके ठपेत्वा परिसुद्धजोतिपावकं जालेत्वा अनेकखत्तियकुमारपरिवारितो सयमेव तत्थ ठत्वा अनेकसप्पिघटसतेहि सिंचित्वा आळाहनमहुस्सवं कारेसि । तथेव ततियदिवसेपि महता जनेन आळाहनं निब्बापेत्वा तस्मि ठाने चेतियभवनं वटु लं कारेतुं वदृतीति चिन्तेत्वा अमच्चे आमन्तेत्वा एतरहि अनेकभूमकं अतिविसालं कनकमयवट्ठलघरं कारेतुं सक्का । तथापि आयति परिहारकानं अभावेन नप्पवत्तति, रट्ठविलोपका पि सुवण्णलोभेन नासेन्ति । तस्मा अलोभनीयं सुखपरिहारारहं पमाणयुत्तं वटुलघरं च चेतियञ्च नचिरस्सेव कातुं युत्तं ति मन्तेत्वा महाबलकायं नियोजेत्वा वुत्तनियामेनेव द्विभूमकं वटुलभवनं निम्मापेत्वा तस्स अब्भन्तरे सुगतधातुनिधानं पूजनीयं चेतियञ्च कारापेत्वा महुस्सवदिवसे महासङ्घस्स तं दस्सेत्वा "एसो भन्ते, सिरिसङ्घबोधिमहाराजा पुब्बे एकच्छत्तेन लङ्कातले रज्जं
संकाय पत्रिका-१
1.
hi
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org