________________
श्रमणविद्या गच्छन्ती कोमलताय सीघं गन्तुमसक्कोन्ती कालं यापेत्वा तस्स अरञायतनस्स समीपगामस्मि रञो सोसदानप्पत्ति सुत्वा “साहं वराकी दस्सनमत्तम्पि नालत्थ"न्ति सोकपरिपुण्णहदया तमेव वनसण्डं अधिरुह्य भत्तुकलेबरं विचिनन्ती समीपगामेसु महाजनं पुच्छन्ती अविदितसंकेतता तत्थ तत्थ विचरति । समीपगामवासिनो बालका गोपालका कट्ठहारिका इत्थियो च एतिस्सा विलापं सुत्वा कम्पितहदया ताय सद्धि विचरनि । सा एवं विलपमाना सुपुप्फितं विमलवालुकं वनगुम्बं दिस्वा तत्य निपतित्वा भूमियं परिवत्तमाना अतिकरुणं विलापमकासि। सो पदेसो अज्जापि विधवावनन्ति वोहरीयति। 2) सा महता रोदनेन तं रत्ति तत्थेव खेपेत्वा पुनदिवसे इतो ततो च
विचरन्ती महता सोकग्गिना डह्यमाना सन्तापं अघिवासेतुं असक्कोन्ती एकस्मि खुद्दकजलासये निपतित्वा निमुग्गा येव मुच्छावेगेन द्वे तयो मुहुत्ते अतिवाहेत्वा उपलद्धपटिबोधा परिळाहं निब्बापेसि । तं ठानमेतहि च
निब्बाणपोक्खरणीति समनं लभति । 3) ततो उढहित्वा अनुगुम्ब अनुरुक्खं अनुसिलातलं गवेसमाना सोण्डिसमीपे
सयमानं देवताधिग्गहेन सिंगालादीहि अनुपहतं सुक्खसरीरं कवन्धरूपं दिस्वा सोकवेगलितेनेव हदयेन दळहतरं तं आलिङ्गित्वा सयिताव भोजनवेकल्लेन दुरागमनेन तत्थ तत्थ निपतितसरीरघातेन च किलन्तरूपा मुच्छासमकालमेव कालमकासि । समीपगामवासिनो सन्निपतित्वा "मुद्धाभिसित्तस्स रओ च महेसिया च सरीरं अम्हादिसेहि फुसितुं च न योरगं, वत्तमानस्स रञो अनिवेदयित्वा आळाहनकिच्चं कातुम्पि न युत्त"न्ति सम्मन्नित्वा वस्सातपनिवारणाय कुटि कत्वा तिरच्छानप्पवेसनिसेधाय वतीञ्च कत्वा अपकमिंसु।
4) गोठाभयो सिरिसङ्घबोधिराजस्स अननसाधारणगुणप्पबन्धं अनुस्सरन्तो
"दहरकालतो पट्ठाय वत्थुत्तयसरणपरायणत्तं निच्चसीलरक्खणं सुगतागमविचक्खणत्तं सकलकलाकोसल्लं रज्जे अनत्थिकतं दानसोण्डतं रक्खसदमनादिकं दुक्करचरितञ्च कस्स नाम सचेतनस्स न पीतिमावहति । विसेसतो अद्धिकदुग्गतस्स सहस्सलाभाय सहत्थेन सीसं कण्ठनाळतो उद्धरित्वा दानं, सीसं निरालम्बे आकासे अवट्टानं व्यत्ततराय गिराय साधिप्पायनिवे
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org