________________
हत्थवन गल्लविहारवंसो
११५ समप्पेमि, ताव मम चित्तकिरियवायोधातुवेगो अविच्छिन्नो पवत्ततू" इति अधिट्ठाय चूळाबन्धं उद्धाभिमुखं उक्खिपि । तावदेव सीसबन्धो पुथुभूतो हुवा तेन मुट्ठिना गहितो येव पग्धरन्तिया लोहितधाराय सद्धि अद्धिकस्स हत्थतले पतिट्टासि । तस्मि येव खणे वनाधिवुत्था देवता साधुवादमुखरा पुप्फवरसं वस्सापेत्वा सीसस्स आरवखं गहि |
9) संसत्तरत्तकलले धिकपाणिखेत्ते निक्खित्तसीसवरबीजसमुब्भवाय । एतस्स दानमयपारमितालताय सब्बञ्जताफलरसो जनतं धिनोतु ॥
10 ) अथ सो अद्धिकपुरिसो सुगन्धवन कुसुममालाहि तं सीसं अलङ्करित्वा पूगपुळिकापुटे पक्खिपित्वा सीघगतिवेगेन अनुराधपुरं गन्त्वा गोठाभयस्स दस्सेसि । सो तं दिवा सञ्जानितुमसक्कोन्तो संसयप्पत्तो अट्टासि । अथ अद्धिकपुरिसो रञ्ञा वृत्तविधिमनुस्सरन्तो तं सीसं गहेत्वा आकासे खिपित्वा "सामि ! सिरिसङ्घबोधिमहाराज ! त्वमेत्थ मे सक्खी भवा" ति अञ्जलिं परत्वा आकासमुदिक्खमानो याचि । अथ तं देवताधिग्गहितं सीसं निरालम्बे अम्बरे लद्धपतिट्ठ गोठाभयस्स अभिमुखं हुत्वा
11) राजाहमेव सुहदो सिरिसङ्घबोधि सीसप्पदानविधिनास्मि समिद्धचित्तो । त्वञ्चासि रज्जसिरिलाभसुखेन देव एसो च होतु पटिपन्नसहस्सलामा । ति आह । 12) तं सुत्वा गोठाभयो सामच्चो विम्हितहृदयो सोहासनं सज्जेत्वा उपरि सेसच्छत्तं कारेत्वा "इध देव ओतरा" ति याचित्वा तत्थ ओतिण्णं तं सीसं नानाविधाहि पूजाहि आराधेत्वा नमस्समानो खमापेत्वा महता महेन आळाहनकिच्चं कारेत्वा अद्धिकं कहापणसहस्सेन तोसेत्वा उय्योजेसि ।
इति अज्झत्तिकदानपरिच्छेदो अट्ठमो ।
वटुलविमानुपपत्ति नाम नवमो परिच्छेदो
1) सिरिसंघबोधिरञो महेसि पन रज्ञो पलातभावं त्वा अहञ्च तं अनुब्बजामी ति अञ्ञतरवेसेन दक्खिणद्वारेन निक्खमित्वा मग्गं अजानन्ती उजुकं मग्गं पहाय तं तं गामं पविसित्वा सामिकं अपस्सन्ती भयेन सालीनताय च पुच्छितुम्पि असहमाना मलयदेसं गतो ति चिन्तेत्वा वङ्कमग्गेन
संकाय पत्रिका - १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org