________________
११४
श्रम विद्य
चिन्तयन्तो व तं अभिमुखीकरीय “अनुराधपुरे का पवत्ती" ति पुच्छि । अथ सो पुरिसो "पुब्बराजानं पलापेत्वा गोठाभयो नाम राजा रज्जे पतिट्ठहित्वा सिरिसङ्घबोधिरञो यो सीसमादाय दस्सेति तस्स सहस्सं पारितोसिकधनन्ति नगरे भेरिं चरापेसि किरातिसूयती” ति तस्स वचनसमनन्तरमेव तुट्टपहट्टहदयो " मम सहस्सा रह्सीसदानेन इदानि एतस्स पच्चुपकारो कतो भविस्सति, अज्झत्तिकदानत्ता दानपारमिता च कोटिपत्ता भविस्सति" । इदञ्च वत ! रे
5) न पूतिपूगीफलमत्तकम्पि अग्घन्ति सीसानि विजीवितानं । सन्तु मे वत्तति बोधिया च धनस्स लाभाय च अद्धिकस्स ॥
6 ) नालीवनस्सेव रुजाकरस्स पूतिप्पधानस्स कलेबरस्स । दुक्खन्नुभूतं पटिजग्गनेन सदत्थयोगा सफलं करोमि ॥
7) चिन्तेत्वा कर्तानिच्छयो “भो पुरिस, सोहं सिरिसङ्घबोधि राजा नाम, मम सीसं गत्वा गन्त्वा रञ्ञो दस्सेही" ति आह । तं सुत्वा "देव, नाहमेवंविधं महापापकम्मं आचरिस्सामि, भयामी” ति आह । अथ राजा " मा भायि, कहापणसहस्सलाभाय अहमेव ते उपायं करिस्सामि केवलं त्वं मया वृत्तनियामेन पटिपज्जा" ति वत्वा सहस्सलाभगिद्धेन तेन पथिकपुरिसेन अधिवासिते सीसच्छेदाय सत्थं अलभमानो धम्माधिट्ठानतेजसा सीसं सन्धितो विसुं करित्वादस्सामी ति चिन्तेत्वा पल्लङ्कं सुत्थिरं बन्धित्वा "ममेदं सीसदानं सब्बञ्जतञाणपटिलाभाय पच्चयो भवतू" ति सोमनसपुब्बकं पत्थनं कत्वा तं पुरिसं अत्तनो समीपं आमन्तेसि ।
8 ) सो अद्धिकपुरिसो “पुब्बे अदिट्ठासुतपुब्बदुक्करकम्मदिन्नं सीसं गत्वा अनुराधपुरं गन्त्वा दस्सेमि, को तं सञ्जानाति को तं सद्दहिस्सती” ति ? अथ सो "गोठाभयो सचे न सद्दहिस्सति, अहमेत्थ सक्खी हुत्वा सहस्सं दापेस्सामि, तया तु तत्थ एवं कत्तब्बं न्ति पटिपज्जितब्बाकारं उपदिसित्वा "एहि सप्पुरिस ! मम सन्तिके ओनतो हुत्वा उभयहत्थतलानं एकीकरणवसेन अञ्जलिं कत्वा बाहु पसारेही" ति वत्वा उभोसु पस्सेसु नीलमञ्ञासमञ्ञानं नालीनं उजुभावापादनेन कण्ठनाळं सम्मा ठपेत्वा सलिलपरिस्सावन सीससन्धिं जललेखाय परिच्छिन्दित्वा सकियेन दक्खिणहत्यमुट्ठिना चूळाबन्धनं दळूहं गहित्वा "याव मम सिरं आदाय अद्धिकपुरिसस्स हत्थे संकाय पत्रिका - १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org