________________
हैत्थवनगल्लविहारवंसो
१५३
नन्दनवन कमनीयं सुलभमूलफलसलिलसुखोपभोग रमणीयं तं महाकाननमोलोकेत्वा इदं मे तपोवनं भवितुमरहती ति कतालयो कार्याविवेकचित्तविवेकानं लाभेन एकग्गमानसो मेत्ताविहारमनुयुञ्जन्तो वञ्जीविकाय संजनितसन्तोसविप्फरणपीनितकायो वासं कप्पेति ।
इति अभिनिक्खमनपरिच्छेदो सत्तमो ।
अज्झत्तिकदानं नाम अट्टमो परिच्छेदो
1) गोठाभयोपि रज्जं पत्वा कतिपाहच्चयेन " मम चण्डताय विरत्तो पजावग्गो वनं पवि सङ्घबोधि आनेत्वा रज्जं कारेन्तुं कदाचि उस्सहती" ति संजातपरिसङ्को तं मारेतुं वट्टतीति अभिसन्धाय “सङ्घबोधिरञ्ञो यो सीसं आनेस्सति, तस्स सहस्सं पारितोसिकधनं" ति नगरे भरि चरापेसि । ततो मलयदेसवासिको कोचि दुग्गतपुरिसो अत्तनो किच्वेन पुटभत्तमादाय वनमग्गेन गच्छन्तो भोजनवेलाय सोण्डसमीपे निसिन्नं सङ्घबोधिराजानं दिस्वा तस्स आकप्पेन पसन्नहृदयो भत्तेन तं निमन्तेसि । राजा तं न सम्पटिच्छि । सो पुरिसो " नाहं निहीनजातियं जातो, न पाणवधजीविकाय जीवन्तो वट्टको वा लुद्दको वा भवामि । अथ खो उत्तमवण्णे हि परिभोगारहे से सातोहि मम सन्तकमिदं भत्तं भोत्तुमरहति कल्याणमिका" ति तं पुनपुनं याचि । अथ राजा
2) छायाय गेहं साखाय सेय्यं वत्थं तचेन च । असनं फलपत्तेहि साधेन्ति तरवो मम ॥
3) एवंसम्पन्नभोगस्स न तण्हा परसन्तके । तव जच्चादिमुद्दिस्स, गरहा मे न विज्जति ॥ `वत्वा न इच्छि एव ।
4) अथ सो पुरिसो भूमियं निपज्ज नमस्समानो निबन्धित्वा याचि । ततो तस्स धं निवास कोन्तो सगारवं सोपचारं दीयमानं भत्तं च सकपरिसावनपरिपूतपानीयं च परिभुञ्जित्वा हत्थमुखधोवनेन परिसमत्तभत्तfeat "अनेनाहं कतूपकारो, कीदिसमस्स पच्चूपकारं करिस्सामी" ति
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org