________________
११२
श्रमण विद्या
आमकसुसानतो छवरूपे आनेत्वा चोरहिंसं करोन्तो विय अग्गिना उत्तापेत्वा नगरतो बहि खिपापेसि । एवं चोरभयञ्च अपनेत्वा एकदा एवं चिन्तेसि । किमनेन रज्जविभवेन ? इदं परिपुण्णकोसं सपरिजनं सहोरोधं सामच्चं सबलवाहनं रज्जं कस्सचि दानरूपेन दत्वा वनं पविसित्वा सीलं समादाय कार्यविवेकञ्च चित्तविवेकञ्च सम्पादेतुं वट्टतीति अभिनिक्खमणे रति जसि ।
12 ) तदा गोठाभयोपि एवरूपं पापवितक्कं उप्पादेसि । एस राजा धम्मिको, सदाचारकुसलो; पतिदिवसं विधीयमानेहि दसकुसलकम्मेहि आयुसङ्खारोपिस्स वड्ढति, उपपीठककम्मानि च दूरमपयन्ति; ततो येव चिरतरं जीविस्सति । एतस्स अच्चयेन कदाहं रज्जं लभिस्सामि । रज्जं पत्वा पि वद्वतरोहं तरुणजनसेवनीयं विसयसुखं कथमनुभविस्सामि । सीघमिमं इतो पलापेत्वा रज्जे पतिट्ठहिस्सामी ति चिन्तेत्वा बहुं सारधनमादाय उत्तरद्वारतो निक्खमित्वा पुब्बचोरे सन्निपातेत्वा बलकायं गत्वा आगम्म नगरद्वारं गहि । तं पर्वात सुत्वा राजा " रज्जं कस्सचि दत्वा अभिक्aिमणं करिस्सामी ति कतसन्निद्वानस्स मम अयं केनचि देवानुभावेन सन्निधापितो मञ्ञे” । अमच्चा मया अननुमता पि पुरा युज्झितुमारभन्ति । एवं सति मं निस्साय उभयपक्खगतस्स महाजनस्स विपुलं दुक्खं भविस्सति । किमनेन रज्जेन फलं ? रज्जं तस्सेव दिन्नं होतू "ति मन्त्वा कञ्चि अजानापेत्वा परिस्सावनमत्तं गत्वा दुल्लक्खियमानवेसो दक्खिणद्वारेन निक्खमित्वा मलयदेसं गच्छन्तो
13) सदा सन्तुट्ठचित्तानं सक्का सव्वत्थ जीवितुं ।
कुत्र नाम न विज्जन्ति फलमूलजलालया ॥
14 ) इति चिन्तयन्तो कमेन गन्त्वा हत्थवनगलनाम महन्तं अरञ्ञायतनं पाविसि । अविरलपवालकुसुम फलसंछन्नविसालसाखामण्डलेहि उच्चावचेहि पनससहकारकपित्थतिम्बरुजम्बीरजम्बुविभीतकामलकहरीत कति रीटकसालसरलवकुलपुन्नागनागकदम्बकासोकनीपचम्पकहितालतालप्पभूतीहि विविधतरुगणेहि समाकिणं विपुलविमलसिलुच्चय परियन्तसङ्गतनदीसम्भेदतित्थोपसङ्कन्त विविधमिगयूथविगवग्गनिसेवितं महेसक्खदेवताधिग्गहितं
संकाय पत्रिका - १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org