________________
हत्थवनगल्लविहारवंसो
१११
4) एवं महता गिम्हविप्फुरणेन नदीतळाकसोब्भादिसु सिकताकद्दमावसेसं
सोसितेसु केदारेसु मतेसु सस्सेसु बहुधा फलितेसु भूमिभागेसु सलिलाभावेन किलन्तेसु मिगपक्खिसु तं पत्ति सुत्वा राजा करुणाय कम्पितहदयो अट्ठङ्गसीलं समादियित्वा महाचेतियङ्गणमागम्म याव देवो सब्बत्थवित्थताहि सलिलधाराहि सकललङ्कादीपं पीणेन्तो वस्सं वस्सित्वा महता उदकप्पवाहेन में न प्लवयिस्सति, मरमानो पि ताव न उट्ठहिस्सामीति दळ्हतरं अधिट्ठाय तत्थ सिलापत्थरे सयि । तंखणे तस्स रञो धम्मतेजेन चकितानं गुणप्पबन्धेन च पसन्नानं देवनागयक्खानं आनुभावेन समन्ततो
वस्सबलाहका उट्ठहिंसु । तथा हि, 5) दीघामिनन्ता व दिसापयाम, वित्थारयन्ता व तमं सिखाहि ।
छाया गिरीनं विय कालमेघा नभत्थलादासगता लसिसु ॥
6) गम्भीरधीरत्थनिता पयोदा, तहिं तहिं वस्सितुमारभिसु ।
समुन्नदन्तो सिखिनो कलापं सन्धारयुं छत्तमिवुत्तमङ्गे ॥ 7) मुत्ताकलापा विय तेहि मुत्ता लम्बिसु धारा पसमिंसु रेणू । - गन्धो सुभो मेदिनिया चचार वितञ्चमानो जलदानिलेन ॥ 8) जुतीहि जम्बूनदपिञ्जराहि मुहं दिसन्ते अनुरञ्जयन्ति । ___मेघस्स नाली तुरियानुयाता विज्जल्लता नच्चमिवाचरिसु ।। 9) कोधेन रत्ता विय तम्बवण्णा निनादवन्तो जयपीतिया च ।
गवेसमाना विय गिम्हवेरिं व्यापिसु सब्वत्थ तदा महोघा ॥ 10) एवंविधे वस्से पवत्ते पि राजा “न मं महोघो उप्पिलापयी" ति न उदासि
येव । अथ अमच्चा चेतियङ्गणे जलनिग्गमनपणालियो थकेसुं। अन्तो सम्पुण्णवारिपूरो राजानं उप्पिलापेसि । अथ सो उदाय चेतियस्स महुस्सवं
विधाय राजभवनमेव गतो। 11) ततो अदण्डेन असत्थेन रजमनसासतो रो अच्चन्तमुदुमानसत्तं विदित्वा
उन्नला केचि मनुस्सा गामविलोपादिकं आचरन्ता चोरा अहेसुं। तं सुत्वा राजा ते चोरे जीवगाहं गाहापेत्वा बन्धनागारे खिपित्वा रहसि तेसं रतनहिरादिकं दत्वा "मा एवं करोथ" ति ओवदित्वा पलापेत्वा रत्तियं
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org