________________
श्रमण विद्या
12) अथ सो राजा एहि सखे, रक्खस, महोपकारकरणभूत ! देय्यञ्च दानप्पवनञ्च चित्तं अत्थी तुवं लोहितमंसकामी । समेतमेतं हि तयं दुरापं मनोरथो सिज्झतु नो उभिन्नं ॥
११०
13) वत्वा मम सरीरतो दीयमानं जीवमंसं, जीवरुधिरञ्च मयि अनुग्गहेन सम्पटिच्छा ति रक्खसस्स वत्वा सल्लकत्ताभिमुखं दक्खिणबाहु पसारेसि मंसकत्तनाय । अथ सो यक्खो उभो कण्णे पिधाय सन्तं पापं पटिहतममङ्गलं, रञ्ञो सोत्थि भवतु किमिदमापातितं महता मे पापविपाकेन जीवितुमिच्छतो विसभोजनमिव आतपकिलन्तस्स दावपावकपरिक्खेपो विय च, यदि ईदिसो मे सङ्घप्पो महाराजे समुपजायेय्य । देवदण्डो मे सिरसि अद्धा पतति, लोकपालापि मे सीसं छिन्दन्ति, नाहमेवंविधमपराधं करिस्सामी ति न सम्पटिच्छि ।
14 ) अथ राजा तेन हि यक्ख, किन्ते मया कातब्बं ति आह । अथ सो रक्खसो महाजनानं वधविधानेन रञ्त्री आणाय च भीतो सन्तत्तो "देव ! नाहं अपत्थयामि । किन्तु इतोप्पभुति राजारहेन भोजनेन गामे गामे उपहारबलि लामोम्ही" ति आह । अथ राजा एवं करोन्तु रट्ठवासिनो ति नगरे च सकलरट्ठे च भरि चरापेत्वा पाणातिपातविरमणाय ओवदित्वा तं यक्खं उय्योजेसि ।
इति रत्तक्खदमनपरिच्छेदो छट्ठो ।
अभिनिक्खमनं नाम सत्तमो परिच्छेदो
1) अथ कदाचि वस्साधिकतानं देवतानं पमादेन अवग्गही पातुरहोस । निदाघवेगेन रवी पतापी, उण्हाभितत्तो पवनो खरोच । जरातुरेवासिसिरा धरा च, पिविसु ते सब्बधि सब्बमम्बुं ॥
2) अन्तो भुसुहेन विपच्चमान - सनिस्सनम्भोभरितेव चाटी । तिब्बातपक्कन्तवनन्तराजि - रुताकुला खायति चीरिकानं ॥
3) वस्सानकालेपि पभाकरस्स पतापसन्तापितमन्तलिक्खं । समाचितं पण्डरवारिदेही स चन्दनालेपमिवातिरोची ॥
संकाय पत्रिका - १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org