________________
हत्थवनगल्लविहारवंसो नयनो दुम्मुखो दोमनस्सप्पत्तो अप्पटिभानो अट्टासि । अथ तस्स नरिन्दस्स करुणा भूयसि तहिं जायमाना मनो तस्स विचारव्याकुलं अकासि । अथ
राजा एवं परिवितक्केसि, 8) नानुस्सरामि वत याचितुमागतानमिच्छाविघातपरितापहतज्जुतीनि। हेमन्ततिब्बहिममारुतनिस्सिरीकपकेरुहेहि सदिसानि मुखानि जातु ।।
एतस्स रक्खसस्स कारणा परेसं दुक्खमापादयितुं न कदाचि सका। अहञ्च अज्झत्तिकदानं कदा दस्सामीति पत्थेमि । तदिदं पत्तकालं जातं, सकसरीरस्स अहमेव इस्सरो; मम मंसलोहितेन एतं सन्तप्पयामी ति
कतनिच्छयो अमच्चे आमन्तेत्वा एवमाह, 9) इमं सरत्तप्पिसितं सरीरं, धारेमि लोकस्स हितत्थमेव ।
अज्जातिथेय्यत्तमुपेति तञ्चे अतो परं किं पियमत्थि मह्यं ।।
___ अमच्चा एवमाहंसु-एकस्स रक्खसस्स अत्याय सकललोकं अनाथी
कत्तुमिच्छतो कोयं धम्ममग्गो देवस्स ? अथ राजा एवमाह, 10) निच्चोपभोगस्स धनस्स चापि न याचके दद्रुमहं लभामि ।
एवंविधं अत्थिजनन्तु लद्धं न देवताराधनया पि सक्का ॥ 11) अपेथ तुम्हे न मे दानन्तरायं करोथा ति आह । अथ अमच्चा “यदि
चायं निच्छयो अपरिच्चजनीयो अम्हेसु एकेको पतिदिनं यक्खस्स बलिकम्माय होतू" ति आहंसु । अथ राजा "नाहं जीवमानो एवमनुजानामी" ति वत्वा सल्लकत्तं सीघमेत्थ आनेथा ति नियोजेसि । ततो सन्निपतिता सब्बे तमत्थं सुत्वा रो गुणेस्वनुरत्ता सोकसन्तत्ता रक्खसं पति सङ्गतेन पटिन अतिकुद्धा विसुं विसुं एवमाहंसु । एस रक्खसो सीसच्छेदमरहती ति केचि, कालमेघसदिसमेतस्स महासरीरं अनेकसतानं सरानं तुणीरभावं नेतुमरहतीति केचि, अनेकेसं खेपसत्थानं लक्खभावमुपनेतुं युत्तमिति च अपरे; असिकदलिकीळाय वज्झोयमिति अञ्चे; तेलचेलेन वेठेत्वा महता पावकेन उज्जालेत्वा दहितब्बोयमिति अपरे; इदं सब्बं राजा नानुजानाति; इमं असप्पुरिसं जीवगाहं गहेत्वा रज्जूहि गुळपिण्डवेठनं वेठेत्वा बन्धनागारे पविखपितब्बो ति अञ्चे । एवमेवं तत्थ बहुधा कथेन्तानं कटुकतरं वधविधानं यक्खो सुत्वा तसितो खिलितक्खमतदेहो विय निच्चलो व ठितो।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org