________________
रत्ताक्खदमनो नाम छट्ठो परिच्छेदो एबमनवज्जधम्मेन रज्जं कारेन्ते तस्मि कदाचि केनचि पजानं अकुसल विपाकेनजठरपिठरभारक्कन्तवङ्कोरुजानु, सजलजलदकूटाकारघोरोरुकायो । कुटिलकठिनदाठाकोटि सन्दट्ठगण्डो; नवदिवसकरक्खो रक्खसो दीपमाप || सो तेसु तेसु गामपरियन्तेसु निसीदति, ये ये मनुस्सा तमागम्म तं रत्तक्खमुदिक्खन्ति, तेसं अक्खीनि रत्तानि भवन्ति । तखणे येव रत्तक्खमारको नाम जररोगो पातुभवित्वा मारेति । सो यक्खो मतमते निरासको खादति । तं यक्खं अदिस्वापि ये ये नरा तेनातुरा ते ते पस्सन्ति, तेपि सो रोगो आविसति। एवं नचिरेनेव यक्खभयेन रोगेन च जनपदो विरलजनो जातो। राजा तं पवत्ति सुत्वा “मयि रज्ज कारेन्ते पजानं ईदिसस्स भयस्स उप्पज्जनं अननुच्छविक"न्ति मनमानो तदहेव अट्ठङ्गसीलं समादियित्वा अत्तना निच्चं करीयमानानि दसकुसलकम्मानि अनुस्सरित्वा 'अहं धम्मविजयी भविस्सामि, तं रक्खसं अदिस्वा न उट्ठहिस्सामी" ति दळहतरं अधिट्ठाय वासगब्भे सयि । तस्स तेन आचारधम्मतेजेन राजानुभावेन च सो रक्खसो सन्तत्तो उत्तसित्वा खणम्पि ठातुं असहन्तो आकासेनागन्त्वा बलवपच्चूससमये अन्तोगन्भं पविसितुं असक्कोन्तो बाहिरे ठत्वा रो अत्तानं दस्सेसि । रञा च "को सि त्व"न्ति पुट्ठो आह, “रत्तक्खो नामाहं रक्खसो; दूरजनपदे ठितो हं खणम्पि ठातुं असक्कोन्तो तवानु
भावेन बद्धो विय हुत्वा इधानीतो; भयामि देव तव दस्सने"ति । 4) अथ राजा सयनतो उहित्वा सीहपञ्जरं विवरित्वा ओलोकेत्वा'अरे जम्म,
मम विसयगते मनुस्से कस्मा खादसी'ति । महाराज ! तव विसये मया मारेत्वा एकोपि खादितो नत्थि; अपितु मतकलेबरं सोणसिंगालादीनं साधारणभक्खभूतं खादामि; न मे कोचि अपराधो अत्थि; अत्थि चे राजदण्डो मयि विधीयतू ति वत्वा पवेधमानो निच्चलभावेन ठातुं असक्कोन्तो भयवेगेन जातलोमहंसो सानुनयमेवमाह । देवस्स रठं फीतधनधनं,
सकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org