________________
१०६
श्रमपविद्या 5) पिवेय्य थन अमतं व बालो वुद्धिंगतो सो व जिगुच्छते तं ।
स जातु एवं अनुभूय रज्जं त्राणस्स पाके सततं जहाति ।।
एवं मयापि अचिरस्सेव अवस्सं अभिनिक्खमणं कातब्बन्ति च, 6) सो सेनको द्विजपसिब्बकसायि सप्पं अासि दोसकलुसाय धियाब्भुतं तं ।
का वणनासि खलु दोसविनिग्गताय सब्ब ताय दस पारमिसाधिताय ।।
एवंविधा कल्याणाणसम्पत्ति कदा मे समिज्झिस्सती ति च, 7) वालेन सो किसकलन्दकजातियम्पि उस्सिञ्चितुं सलिलमुस्सहि सागरस्स।
तं मुद्धताय न भवे मतिया महत्या सम्पादनायभिमतस्स समत्थताय ।। एवंविधाय विरियपारमिया कदानु भाजनं भविस्सामी ति च, कलाबुराजेन हि खन्तिवादी वधं विधायापि अतित्तकेन । हते पदेनोरसि खन्तिसोधे सो कूटसन्धिग्गहणं बुबोध ।।
एवंविधाय खन्तिपारमिया अत्तानं कदा अलङ्करिस्सामी ति च, 9) मिच्छाभियोगं न सहिंसु तस्स रामाभिधानस्सपि पादुकायो।
सच्चद्वया नामभासि धोरो सो सच्चसन्धो चतुसच्चवादी ॥ अहम्पि ईदिसेन सच्चपारमिताबलेन सब्बलोकस्स चतुसच्चावबोधनसमत्थो
कदा भविस्साभी ति च, 10) सो मूगपक्वविदितो सिरिभीरुताय मूगादिकं वतविधि समधिट्ठहित्वा ।
तं तादिसं अनुभवं असहम्पि दुक्खं या वाभिनिक्खममभेदि अधिठितं नो ।।
एवं ममापि अधिट्ठानपारमिताय पारिपूरि कदा भविस्सती ति च, 11) मेत्तानुभावेन सलोमहंसो पेमानुबद्धेन सखीकरोन्तो।
सत्ते समत्ते पि च निच्चवेरी सई विरुद्धत्थमकासि धीरो ।।
अहम्पि एवंविधाय मेत्तापारमिताय कोटिप्पत्तो कदा भविस्सामी ति च, 12) सो एकराजविदितो समचित्तताय मानावमाननकरेसु तुलासरूपो।
तोसञ्च रोसमनुपेच्च भजी उपेक्खं सब्बत्थ वीतविकती हतचेतनो व ॥ एवं अहम्पि उपेक्खापारमिताय कदा सब्बसाधारणो भविस्सामी ति च निच्चं चिन्तेसि,
इति पारमितासिसनपरिच्छेदो पञ्चमो।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org