________________
हत्थव नगल्लविहारवंसो
१०५
8) अथ सो महज्झासयो पुरिसवरो महासंघस्स अनुसासनि मद्दितुमसंमत्थो अधिवासेसि। अनन्तरञ्च महाजनकायो सङ्घस्स अनुञ्ञाय सकलं सीहलदीपे एकच्छत्तं कत्वा अभिसिञ्चियं धम्मिक सिरिसङ्घबोधि राजा ति वोहार पट्ठसि । गोठाभयञ्च सेनापतिट्ठाने उपेति ।
9) दानं अदा धारयि निच्चसीलं वही तितिक्खं भजि अप्पमादं । पजाहितज्झासय सोम्मरूपो धम्मोव सो विग्गहवा विरोची ॥ 10) विञ्ञाय लोकस्स हि सो सभावं पधानवत्तानुगतिप्पधानं । निधातुकामो जनतासु धम्मं सयम्पि धम्माचरणम्हि सत्तो ॥ इति रज्जा भिसेकपरिच्छेदो चतुत्थो ।
पारमितासिसनो नाम पञ्चमो परिच्छेदो
1) सो राजा महाविहारे महरघं विसालं सलाकरगं कारापेत्वा अनेकसहस्सानं भिक्खूनं निच्चं सलाकभत्तं पट्ठपेसि । मातुलमहाथेरस्स च सकनामधेय्येन महन्तं परिवेणविहारं कारापेत्वा अनेकेहि कप्पियभण्डेहि सद्धि सपरिवारकानि गामक्खेत्तानि सङ्घपरिभोगारहानि कत्वा दापेसि । सततमेव निथिकाले रहोगतो महाबोधिसत्तस्स दुक्करचरितानि सल्लक्खेन्तो तादिसापदानं अत्तनि सम्पादेतुमासिसि । तथा हि
2) देहीति वत्थुमसुकं गदितोत्थिकेहि नालंकथेतुमिह नत्थि न देमि चाति । चित्ते महाकरुणया पहटाव कासा दूरं जगाम विय तस्स हि वत्थुतहा || एवमम्हाकं बोधिसत्तस्स विय बाहिरवत्थुपरिच्चागमहुस्सवो कदा नु मे भविस्सतीति च,
3) आनीयते निसितसत्थनिपातनेन निक्कड्ढते च मुहु दानभवाय रत्या । एवं पनप नगतागतवेगखिन्नं दुक्खं न तस्स हृदयं वत पोळयित्थ ||
एवं किर महासत्तस्स मंसलोहितादि-अज्ज्ञत्तिकवत्थुदानसमये दुक्खवेदना मनं न सम्बासि । ममापि ईदिसं अज्झत्तिकदानमंगलं कदा भविस्सती ति च,
4) सो सङ्घपालभुजगो विसवेगवा पि सीलस्स भेदनभयेन अकुप्पमानो । इच्छं सदेहभरवाहिजने दयाय गन्तुं सयं अपदताय सुसोच नूनं ॥ एवं सीलरक्खणापदान सिरिं कदा विन्दामी ति च,
२
Jain Education International
For Private & Personal Use Only
संकाय पत्रिका - १
www.jainelibrary.org