________________
१०४
श्रमण विद्या परिस्समो'ति, पाणं विलासो'ति, निच्चप्पमत्तता सूरभावो'ति, सदारपरिच्चागो अव्यसनिते ति, गुरुवचनावधीरणं अपरप्पनेयत्तमिति, अजित. भच्चता सुखोपसेवनीयत्तमिति, नच्चगीतवादितगणिकानुसत्ति रसिकते ति, परिभवसहभावो खमेति, सेरिभावो पण्डिच्चमिति, बन्दीजनवचनं यसोघोसोति, तरलता उस्साहोति, अविसेस ता अपक्षपातित्तमिति, एवं दोसगणम्पि गुणपक्खे अज्झारोपयन्तेहि सयम्पि अन्तो हसन्तेहि पतारणकुसलेहि धुत्तेहि अमानुसलोकोचितेहि थोमनेहि पतारयमाना वित्तमदमत्तचित्ता निच्चेतनताय तथेति अत्तनि अज्झारोपितालिकाभिमाना मच्चघम्मा समानापि दिब्बंसावतिण्णमिव सदेवतमिव अतिमानुसमिव अत्तानं मञ्चमाना आरद्धदिब्बोचितक्रियानुभावा सब्बजनोपहसनीयभावमुपयन्ति । अत्तविळम्बनञ्च अनुजीवीजनेन करीयमाणाभिनन्दनन्ति । मनसा देवताज्झारोपनप्पतारणसम्भूतसम्भावनोपहता च अन्तो पविट्ठापरभुजयुगं अत्तभावं सम्भावयन्ति । तचन्तरितलोचनं सकललाटमासन्ति । अलिकसम्भावनाभिमानभरिता न नमस्सन्ति देवतायो, न पूजयन्ति समणब्राह्मणे, न मानयन्ति माननीये, न उपतिद्वन्ति गुरुदस्सने'पि, अनत्थकायासान्तरितविसयोपभोगसुखा ति अपहसन्ति यतिनो, जराभिभूतपलपितमिति न सुणन्ति वद्ध जनूपदेसं, अत्तपञआपरिभवो ति उसूयन्ति सचिवोपदेसस्स, कुज्झन्ति एकन्तहितवादिनं, एवमादिना कारणेन बहुन्न दोसानमाकरभूतं रज्जविभवं अहं न इच्छामी'ति अवोच । अथ महाजनेन सादरमज्झेसितो महासङ्घो कुमाराभिमुखो हुत्वा “महाभागधेय्य ! थनचुचूके लग्गिता जलूका तिक्खडसनेन तत्थ वेदनमुप्पादयन्ती। लोहितमेव आकड्ति। दारको पन कोमलेन मुखपुटेन मातुसुखसञ्च उप्पादयन्तो खीरमेव अह्वति । एवमेव रज्जविभवं पत्तो अधीरो बालो बहूं अपुझमेव संचिनोति । मेधावी धीरपुरिसो पन आयुसङ्खारस्स दुब्बलत्तञ्च धनसञ्चयस्स नस्सरत्तञ्च पाय उपपरिक्खित्वा दसकुसलकम्मानि पूरेन्तो तादिसेन महता भोगक्खन्धेन महन्तं कुसलरासिं उपचिनोति । त्वमसि कताधिकारो महासत्तधुरन्धरो । एतादिसं पुज्ञायतनहानं लद्धा धम्मेन समेन लोकं परिपालेन्तो सुगतसासनं पग्गण्हन्तो दानपारमि कोटिप्पत्तं कत्वा पच्छा अभिक्खमनश्च करोन्तो बोधिपक्खियधम्मे परिपाचेही" ति
अनुसासि । संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org