________________
हत्थवनगल्लविहारवंसो
१०३ रटुवासिनी राजूपभोगारहेसु जम्बुफलेसु विसं योजेसुं। अथ सङ्घतिस्सी
राजा तेन विसेन तत्थेव कालमकासि । 2) अथ गोठाभयो अन्धविचक्खणस्स बचनं अनुस्सरन्तो "अनुक्कमेन रज्ज
दापेत्वा पच्छा अहं सुप्पतिद्वितो भविस्सामी" ति मञ्चमानो सामच्चो ससेनो सङ्घबोधिकुमारं रज्जेन निमन्तेसि । सो तेमियमहाबोधिसत्तेन दिट्ठादीनवत्ता रज्जसुखापरिच्चागानुभूतं महन्तं दुक्खजालं अनुस्सरित्वा पुनप्पुनं याचियमानोपि पटिक्खिपि येव । अभयो गामनिगमराजधानिसु सब्बेपि मनुस्से सन्निपातेत्वा तेहि सद्धिं नानप्पकारं याचमानो पि सम्पटिच्छापेतुं नासक्खि । अथ सटबेपि रट्टवासिनो सामच्चा महाविहारं गन्त्वा महासङ्घ सन्निपातेत्वा सङ्घमज्झे सङ्घबोधिकुमारं याचिंसु। अथ सो सङ्घबोधिकुमारो महासङ्घ भूमिया निपज्ज नमस्सित्वा लद्धोकासो निसीदेत्वा एवं
वत्तुमारभि । 3) अयं हि राजलक्खी नाम यथा यथा दीप्पते तथा तथा कप्पूरदीपसिखेव
कज्जलं मलिनमेव कम्मजातं केवलमुब्बमति । तथा हि अयं संवद्धनवारिधारा तण्हाविसवल्लीनं, नेसादमधुरगीतिका इन्द्रियमिगानं, परामासधूमलेखा सच्चरितचित्तकम्मस्स, विब्भमसेय्या मोहनिदानं, तिमिरुग्गति पादिट्टीनं, पुरस्सरपताका अविनयमहासेनाय, उप्पत्तिनिन्नगा कोधावेगकुम्भिलानं, आपानभूमि मिच्छादिट्ठिमधूनं, संगीतसाला इस्सरियविकारनटकानं, आवासदरी दोसासिविसानं, उस्सारणवेत्तलता सप्पुरिसवोहारानं, अकालजलदागमो सुचरितहंसानं, पत्थावना कपटनाटकस्स, कदलिका कामकरिणो, वज्झसाला साधुभावस्स, राहुमुखं धम्मचन्दमण्डलस्स, न हि तं पस्सामि यो हि अपरिचिताय एताय निब्भरमुपगूळ्हो न विप्पलद्धो।
4) अपि च अभिसेकसमयेव रञानं मङ्गलकलसजलेहि विय विक्खालनमुपयाति
दक्खिनं, अग्गिहुत्तधूमेनेव मलिनीभवति हदयं, पुरोहितकुसग्गसम्मज्जनेन विय अपनीयते तितिक्खा, उण्हीसपट्टबन्धनेन विय छारीयति जरागमदस्सनं, आतपत्तमण्डलेन विय तिरोकरीयति परलोकापेक्खनं, चामरपवनेन विय
दूरमुद्धयते सच्चवादिता, वेत्तप्पहारेन विय दूरमपयन्ति सग्गुणा। 5) एके रज्जसिरिमदिरामदमत्ता सकत्थनिप्फादनपरेहि घनपिसितघासगिज्झेहि
सभानलिनी बकेहि जुतं विनोदो ति, परदाराभिगमनं विदद्धता ति, मिगवं
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org