________________
१०२
श्रमण विद्या ति तत्थ निसिन्नानं व्याकासि । तं वचनं पच्छा गच्छन्तो गोठाभयो सुस्वा इतरेसं गच्छन्तानं अनिवेदयित्वा पञ्चागम्म “कतमो चिरं रज्ज कारेस्सति, वंसदितिं च करोति" ति पुच्छित्वा पच्छिमोति वुत्ते हट्टपहट्ठो उदग्गुदग्गो सीघतरं आगम्म तेहि सद्धिं गच्छन्तो तिखिणमतिताय गम्भीरभावतो च कञ्चि अजान पेत्वा अन्तोपुरं पाविसि । ते तयोपि पतिरूपे वासे वासं
गण्हिसु। 4) अथ कनिट्ठो “एते द्वे पि अप्पायुकतत्ता रज्जे पतिट्टिता पि न चिरं जीवन्ति
किर, अहं येव तेसं रज्ज दापेस्सामी" ति तदनुरूपेन उपायेन पटिपज्जन्तो तेसं रज्जलाभाय उपाय दस्सेन्तो अभिण्हं मन्तेति । जेट्ठो पि तस्मि अतिपियायमानो तेनोपदिट्ठमेव समाचरन्तो राजानं दिस्वा लद्धसम्मानो सब्बेसु राजकिच्चेसु पुब्बङ्गमो हुत्वा नचिरस्सेव राजवल्लभो अहोसि । तस्मि काले रज्जं कारेंन्तो विजयराजा नाम खत्तियो तस्मि पसन्नो सब्बेसु
राजकिच्चेसु तमेव पधानभूतं कत्वा सेनापति अकासि । 5) धम्मिको पन रज्जेन अनत्थिकताय रज्जलाभाय चित्त म्प अनुप्पादेत्वा
केवलं महाथेरस्स अनुसासनमत्तेनेव राजूपट्ठानवेलायं अनुचरणमत्तमाचरन्तो राजगेहं पविसित्वा ततो तेहि सद्धि निक्खम्म सायं महाथेरस्स विहारे येव वसन्तो अत्तनो धम्मिकानुढानं अहापेत्वा महाचेतियोपट्ठानगिलानुपट्टानादिकं अनवजधम्ममाचरन्तो कालं वोतिनामेति । तदा सङ्घतिस्सो सकलरञ्जञ्च पुरञ्च अत्तनो हत्थगतं कत्वा एकस्मि दिने लद्धोकासो राजानं अन्तोभवने येव गोठाभयेन मारापेत्वा सयं रज्जे पतिहि ।
इति अनुराधपुरप्पवेसपरिच्छेदो ततियो।
रज्जाभिसेको नाम चतुत्थो परिच्छेदो 1) अथ गोठाभयो धम्मिक अनिच्छमानम्पि सेनापतिद्वाने ठपेत्वा आयति
अपेक्खमानो सयं भण्डागारिको अहोसि । अथ सङ्घतिस्सो राजा बहुं पुज च अपुचच पसवन्तो जम्बुफलपाककाले ससेनो सामच्चो सहोरोधो अभिण्हं पाचीनदेसं गन्त्वा जम्बूफलानि खादति । रञो येभुय्येन गमनागमनेन उपद्दता
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org