________________
१०१
हत्थवनगल्लविहारवंसो .15) व्यापारा सम्बभूतानं सुखत्थाय विधीयरे ।
सुखश्च न विना धम्म तस्मा धम्मपरो भव ॥ f6) एवमादिकं सप्पुरिसनीतिपथं आदिसन्ते महाथेरेन कल्याणधम्मेन असो
तब्बतानादरियरचितभूकुटितमुखेन वा दिसाविक्खित्तचक्खुना वा, अहंकारपरवसेन गजनिमीलितमुब्भावयता वा अत्तनो पञआधिक्खेपमिव च अविचिन्तयता चूळाविनिहितकोमलञ्जलिपुटेन तन्निन्नेन तप्पोणेन सिरसा च पीतिसमुदितसाधुवादविकसितकपोलेन मुखेन च सकलावयववित्थटरोमञ्चकञ्चुकितेन देहेन च भूमियं निपज्जित्वा दीघप्पणाममाचरता मग्गफललाभतो विय विसिट्टतरं पमुदितमावीकतमासी ।
इति अनुसासनपरिच्छेदो दुतियो ।
अनुराधपुरप्पवेसो नाम ततियो परिच्छेदो 1) ततो पढ़ाय यथावुत्तपटिपदं अविरोधित्वा समाचरणेन सन्तुट्टो तस्स सङ्घ
बोधिसमनं गोपेतुकामो मातुलमहाथेरो धम्मिको ति वोहारं पट्टपेसि । 2) लक्खणपाठकानं वचनं सद्दहन्तो भागिनेय्यं पब्बजितुकामम्पि अपब्बाजेत्वा
"इध वासतो अनुराधपुरे वासो येव कुमारस्स योगक्खेमावहो” पुत्रानुरूपेन जायमानस्स विपाकस्स च ठानं होति, महाचेतियस्स वत्तपटिवत्तसमाचरणेन च महन्तो पुचक्खन्धो सम्पज्जिस्सती"ति मञ्चमानो तं कुमारमादाय अनुराधपुरं गन्तुकामो निक्खमि । सङ्घतिस्सो गोठाभयो ति च लम्बकण्णा राजकुमारा अपरे पि द्वे तस्स पंसुकीळणनतो पट्ठाय सहाया तेन राजकुमारेन सद्धि निक्कमिसु । ते तयो कुमारे आदाय गच्छन्तो महा
थेरो पुरेतरमेव अनुराधपुरं पाविसि । 3) महाथेरमनुगच्छन्तेसु तेसु कुमारेसु जेट्रो सङ्कतिस्सो मज्झिमो सङ्गबोधि
कनिट्ठो गोठाभयो ति ते थेरं पच्छतो अनुगच्छन्ता तयो पि पटिपाटिया तिस्सवापिया सेतुमत्थकेन गच्छन्ति । तत्थ सेतुसालाय निसिन्नो कोचि अन्धो विचक्खणो तेसं तिण्णं कुमारानं पदविनाससई सुत्वा लक्खणानुसारेण उपपरिक्खित्वा "एते तयो'पि सीहलदीपे पठवीस्सरा भविस्सन्ती"
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org