________________
Ban
श्रमणविद्या
सस्स मतङ्गजस्स वारिणीबन्धनापायं । इमेहि इन्द्रियेहि मिलितेहि एकस्स कामिनो सकिदेव पञ्चन्नं विसयरसानमुपसेवाय पत्तब्ब महन्तं दुक्खजालं कथमुपवण्णयाम । इमानि च सुभासितानि पच्चवेक्खतु अनुक्खणं
विचक्खणो। 4) नागारिकं सुखमुदिक्खति किञ्चि धीरो जानाति देहपटिजग्गनमत्थतो चे।
संसेवतोपि युवति रतिमोहितस्स कण्डूयने विय वणस्स सुखाभिमानो॥ 5) को सेवेय्य परं पोसो अवमानं सहेय्य च ।
न वे कलत्तनिगलं यदि दुक्खनिबन्धनं ।। 6) आकड्ढमाना विसिखासमीपं परम्मुखा येव सदा पवत्ता।
दूरम्पि गच्छन्ति गुणं विहाय पवत्तनं तादिसमेव थीनं ॥ 7) असन्थुतं ता पुरिसम्पि अत्तनो करोन्ति आदासकता व भित्ति ।
नेत्तिसवल्ली विय हत्थगा'पि दसासु सब्बासु च सङ्कनीया । 8) अन्तो रुद्धा बहिद्धापि निस्सासा विय नारियो।
करोन्ति नासमेवस्स को धीमा तासु विस्ससे ।। 9) मानसं पापसन्निन्नं अपाया विवटानना ।
समन्ता पापमित्तो'व मोक्खो सब्बभया कथं ।। 10) हदयतरुकोटरकुटीरो कोधकुण्डली न जातु बहि कातब्बो।
अपितु तितिक्खामन्तेन अविप्फन्दत्तं उपनेतब्बो ।। 11) सतं तितिक्खाकवचे विगुण्ठिता सियुं दुरालापखगा खलानं ।
सभा पसंसा कुसुमत्तमेता निबज्झरे तग्गुणमालिकाय ।। 12) लोकाधिपच्चं विपुले धने च मनोनुकूले तनये च दारे ।
लद्धापि या येति न जातु तित्ति बाधेतु सा तं न पपञ्चतण्हा ।। 13) वण्णप्पसादा यससा सुखा च धना च हायन्तुपजीविना च ।
येनाभिभूता रिपुनेव सत्ता दोसग्गि सो ते हृदयं जहातु ॥ 14) खेदो विपत्तीस पटिक्रिया न तस्मा न दीनप्पकति भजेय्य ।
पञानुञातं विरियं वदन्ति सब्बत्थसिद्धिग्गहनग्गहत्थं ॥
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org