________________
हत्थवनगल्लविहारवंसो
अनुसासनं नाम दुतियो परिच्छेदो 1) अथेकदा मातुलमहाथेरो वयप्पत्तं सिरिसङ्घबोधिकुमारं धम्मसवनावसाने
आमन्तेत्वा एवमाह-"कुमार ! महाभागधेय्य ! इदानि त्वमसि अधिगतसुगतागमो, विदितसकलबाहिरसत्थो, चतुब्बिधपण्डिच्चकोटिप्पत्तो।" तथापि अभिमानधने खत्तियकुले जाति, सब्बत्थव्यापिना योब्बनविलासेन समलंकतं सरीरं, अप्पटिमा रूपसिरि, अमानुसं बलञ्चेति महती खल्वनत्थपरम्परा । सब्बाविनयानमेकेकम्पि तेसमायतनं, किमुत समवायो ? येभुय्येन युवानं सत्थसलिलविक्बालनातिनिम्मलापि कालुसियमुपयाति बुद्धि । अनुज्झितधवलता पि सरागा एव भवति नवयोब्बनगब्बितानं दिट्ठि, अपहरति च वातमण्डिलिकेव सुक्खपण्णं उद्धतरजोभन्ति अतिदुरमत्तनो इच्छाय योब्बनसमये पुरिसं पतति । इन्द्रियहरणहारिणी सततमतिदुरन्ता अयमुपभोगमिगतहिका। तस्मा अयमेवानस्सादितविसयरसस्स ते कालो गुरूपदेसस्स मदनसरप्पहारजज्जरिते हदये जलमिव गलति गुरूनमनुसासनं अकारणञ्च भवति दुप्पकतिनो कुलं वा सुतं वा विनयस्स। चन्दनप्पभावो न दहति किं दहनो ? किं वापसमहेतुना पि नातिचण्डतरो भवति
बळवानलो सलिले व तस्मा गाळ्हतरमनुसासितब्बोसि । 2) अपगतमले हि मनसि फलिकमणिम्हि विय रजनीकरमयूखा पविसन्ति
सुखमुपदेसगुणा । गुरुवचनममलमपि सलिलमिव महन्तमुपजनयति सवणगतं सूलमभब्बस्स भब्बस्स तु करिणो विय संङ्खाभरणमाननसोभासमुदयमधिकतरमुपवहति । अनादिसिद्धतण्हाकसायितिन्द्रियानुचरं हि चित्तं नावहति कण्णामानत्थं ? तस्मा राजकुमारानञ्च यतीनञ्च सतिबलेन इन्द्रियविजयो
दिट्ठधम्मिकसम्परायिकमखिलं कल्याणजातमुपजनयति । 3) इन्द्रियविजयो च सम्भवति गुरुबुद्धोपसेवाय तब्बचनमविरोधेत्वा पटि
पज्जतो तस्मा तया आपाणपरियन्तं वत्थुत्तयसरणपरायणता न पहातब्बा न रागापस्मारविबोधनं विसयदलदहनसलिलसंसेचनं कातब्बं । पस्सतु हि कल्याणाभिनिवेसी चक्खुन्द्रियलालनपरवसस्स सलभस्स समुज्जलितदीपसिखापतनं, सोतिन्द्रियसुखानुयुत्तस्स तरुणहरिणस्स उसुपातसम्मुखीभवनं, घानिन्द्रियपरवसस्स मधुकरस्स मदवारणकण्णतालहननं, रसनिन्द्रियतप्पनव्यसनिनो पुथुलोमस्स बलिसामिसघासव्यसनं, फस्सिन्द्रियानुभवनलाल
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org