________________
श्रमणावद्या
न होति, धनलक्खणसम्पन्नो सकलम्पि सीहलदीपं एकच्छत्तं करित्वा महन्तमहन्तानि अच्छरियभुतानि महावीरचरितानि दस्सेस्सती"ति व्याकरिसु। ततो सेलाभयखत्तियो पुत्तस्स अभिसेकादिसम्पत्ति सुत्वा कोटिप्पत्तपमोदपरवसो पि तस्मि काले अनुराधपुरे रज्जं कारयता वोहारतिस्समहाराजतो कदाचि कोचि उपद्दवो जायिस्तती ति जातपरिसङ्को तं कुमारमादाय महियङ्गणमहाविहारे बोधिअङ्गने परित्तग्गे सन्निपतितस्स नन्दमहाथेरपमुखस्स महाभिक्खुसङ्घस्स मज्झे निपज्जापेत्वा “एसो मे भन्ते, कुमारो महासङ्घस्स च महाबोधिपादस्स च सरणं गच्छति, तं सब्बे'पि भदन्ता रक्खन्तु, सङ्घबोधिनामको चायं होतू" ति महासङ्घस्स च बोधि
देवतायच निय्यातेत्वा पटिजग्गन्तो कुमारस्स सत्तवस्सिककाले कालमकासि। 10) अथ मातुलो नन्दमहाथेरो कुमारकं विहारमानेत्वा पटिजग्गन्तो तेपिटकं
बुद्धवचनं उग्गण्हापेत्वा बाहिरसत्थेसु च परमकोविदं कारेसि । सङ्घबोधिकुमारो पि कताधिकारत्ता तिक्खपत्ता च आणविज्ञाणसम्पन्नो हुत्वा वयप्पत्तो लोकस्स लोचनेहि पीयमानाय रूपसम्पत्तिया सवनञ्जलिपुटेहि अस्सादियमानसदाचारगुणसम्पत्तिया च पत्थटयसोघोसो अहोसि । किमिह बहुना, कादम्बिनीकदम्बतो सिनिद्धनीलायतगुणं धम्मिल्लकलापे परिपुण्णहरिणङ्कमण्डलतो हिलादकरपसादसोम्मगुणं मुखमण्डले, चामीकरपिञ्जरकम्बुवरतो मेदुरोदारबन्धुरभावं गीवावयवे, कल्याणसिलुच्चयतो संहतविलासं उरत्थले, सुरसाखिसाखतो पीवरायतललितरूपं कामदानापदानञ्च बाहुयुगले, समदगन्धसिन्धुरतो गमनलीव्हं कराकारञ्च सत्थियुगले, चारुतरथरुविरोचमानचामीकरमुकुरतो तदाकारं सजानुमण्डले जङ्घायुगले, निच्चासीनकमलाकमलतो रत्तकोमलदलसिरिं चरणयुगले आदाय योजयता पारमिताधम्मसप्पिना निम्मितस्स परमदस्सनीयरूपविलासस्स तस्स
अत्तभावस्स संवण्णना गन्थगारवमावहति । 12) देहे सुलक्षणयुते नवयोब्बनद्ध तस्सुज्जले उपसमाभरणोदयेन ।
___ का वण्णना कमलरूपिनि जातरूपे लोकुत्तरं परिमलं परितो वहन्ते ।। 13) दोसारयो हदयदुग्ग पुरे विजित्वा तत्थाभिसिच्च सुहृदा विय धम्मभूपं । अत्थानुसासतिमिमस्स वदं गिराय तत्थप्पवत्तयि सुधीनिजकायकम्मं ।
इति राजकुमारुप्पत्तिपरिच्छेदो पठमो ।
11)
कि
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org