________________
हत्थवनगल्लविहारवंसो
नमो बुद्धाय राजकुमारुप्पत्ति नाम पठमो परिच्छेदो 1) स्नेहुत्तराय हदयामलमल्लिकाय पज्जालितो मतिदसाय जिनप्पदीपो।
मोहन्धकारमखिलं मम नीहरन्तो निच्चं विभावयतु चारुपदत्थरासि ।। 2) लङ्काभिसित्तवसुधाधिपतीसु राजा यो बोधिसत्तगुणवा सिरि संघबोधि ।
तस्सातिचारुचरिया रचनामुखेन वक्खामि हत्थवनगल्लविहारवंसं || 3) ब्रह्मन्वेयन नुगतत्थमनोमस्सिख्यातेन सब्बयतिराजधुरन्धरेन ।
व्यापारितो 'हमितिहानुगतं कथश्च निस्साय पुब्बलिखितश्चिध वायमामि । 4) अत्थि सुगतागमसुधापगानिधोतकुदिट्ठिविसकलङ्काय लङ्काय भगवतो
अङ्गीरसस्स महानागवनुय्याने समितिसमागतयक्खरक्खसलोकविजयापदानस्सं सिद्धखेत्तभूतो सीहलमहीमण्डलमण्डनायमानो विविधरतनाकरोप
लक्खमाणमहग्घमणिभेदो मणिभेदो नाम जनपदो। 5) लद्धानसत्थुचरणङ्कमनलब्भमानन्दिना सुमनकूटसिलुच्चयेन ।
उस्सापिता विजयकेतुमतल्लिकेव सुद्धोरुवालुकनदी यमलंकरोति ॥ लङ्काय यक्खगणनीहरने जिनस्स चम्मासनुग्गतहुतासनफस्सदाहा।
संसाररक्खसवपुब्भवबुब्बुलं व यस्मि विभाति महियङ्गणथूपराजा ।। 7) सदा महोघाय महापगाय पानीयपानाय समोसटानं ।
समुच्चयो सारदवारिदानं नूनं गतो थावरथूपरूपं ॥ 8) तस्सापगाय विमलम्बुनि दिस्समानमालोलवीचितरलं पटिबिम्बरूपं ।
भोगेहि वेठिय निजं भवनं फणीहि पूजत्थिकेहि विय राजति नीयमानं ।। 9) तस्स महियङ्गणमहाविहारस्स परियन्तगामके सेलाभयो नाम
खत्तियो पटिवसन्तो पुत्तं पटिलभित्वा अङ्गलक्खणपाठकानं दस्सेसि । ते तस्स कुमारस्स अङ्गलक्खणानि ओलोकेत्वा "अयं कुमारो ओमकसत्तो
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org