________________
सुरेन्द्रानुगेना लकानायकेन कृतास्थानभूमि समास्थाय दिव्य।। वचोभिर्य ईशो दिदेशार्थसार्थ स वीरः प्रवीरः प्रमोदं प्रदद्यात् ।।6।।
विहृत्यार्यखण्डे सुधर्मामृतस्य प्रवृष्ट्या समस्तान् जगज्जीवसस्यान् । प्रवृद्धान् चकाराभ्ररूपोऽधिपो य! स वीरः प्रवीरः प्रमोदं प्रदद्यात ॥7॥
अनेकान्तदण्डैः प्रचण्डरखण्ड; समुद्दण्ड वादिप्रवेतण्डगण्डान् । विभेदाशु यश्च प्रकष्टप्रमाणः स बोर: प्रवीरः प्रमोदं प्रदद्यात् ।।8।।
ततो ध्यानरूपं निशातं विसातं कृपाणं स्वपाणी य मादाय सद्यः । अधातीनि हत्वा बभूव प्रमुक्तः स वीरः प्रवीरः प्रमोदं प्रदद्यात् ।।१।।
अथामन्दमानन्दमाद्यन्तहीनं निजात्मप्रजातं ह्यनक्षं समक्षम् । चिरं यश्च भेजे निजे नजरूपं स वीरः प्रवीरः प्रमोदं प्रदद्यात् ।।100
1-2
महावीर जयन्ती स्मारिका 77
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org