________________
वीर स्तवनम् * डा. पन्नालाल साहित्याचार्य, सागर
अगाधे भवाब्धौ पतन्तं जनं यः समुद्दिश्य तत्त्वं सुखाढ्यं चकार । दयान्धिः सुखाब्धिः सदा सौम्यरूपः स वीरः प्रवीरः प्रमोदं प्रदद्यात् ।। 1।।
विदग्धोऽपि लोकः कृतो येन मुग्धः स कामः प्रकामं रतज्चात्मरूपे । न शक्तो बभूव प्रजेत् मनाङ यं
स वीरः प्रवीरः प्रमोद प्रदद्यात् ।।2।। यदीयं प्रवीर्य हि बाल्येऽपि देवो धृताहीन्द्र रूपो न किञ्चिद् विवेद । प्रमोदस्वरूपस्त्रिलोकीप्रभूपः स वीरः प्रवीर प्रमोदं प्रदद्यात् ॥3॥
जगज्जीवघातीनि घातीनि हत्वा हतान्येव लेभे परं ज्ञानतत्त्वम् । अलोकं च लोकं व्यलोकीदथो यः
स वीरः प्रवीरः प्रमोदं प्रदद्यात् ।।4।। स शिष्यः स विप्रो गुरुर्गोतमो यं समासीनभाराद् विलोक्यैव नूनम् । मदं भूरिमानं मुमोच स्वकीयं स वीरः प्रवीरः प्रमोदं प्रदद्यात् ।।5।।
महावीर जयन्ती स्मारिका 77.
11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org