________________ 2200. सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्याभिनवप्रकाशनानि कमसंख्या ग्रन्थनाम मूल्यम् शुक्लयजुर्वद काण्वसंहिता-[ उत्तरविंशतिः] मंहितेयं मायणभाष्यसहिता प्रकाशिता / मम्पादक:-श्री चिन्तामणि मिश्रशर्मा२. वाक्यपदीयम् [ तृतीयकाण्डस्य द्वितीयो भागः ग्रन्थरत्नमिदं हेलाराजप्रणोतया प्रकाशव्याख्यया तथा च 50 रघुनाथशर्मविरचि. तया 'अम्बाकी' टीकया च विभूष्य प्रकाशितम्- 107-00 1. महाभाष्यनिगूढाकूतयः- अनुसन्धानप्रबन्धोऽयं नूनम् आनुसन्धानिकफलश्रतिभिः ममेधितो वर्तते / लेखकः सम्पादकश्व-डॉ० देवस्वरूपमिश्रः-२६-८.. 4. व्याकरणदर्शनप्रतिमा- आचार्यरामाशापाण्डेयविरचितेऽस्मिन् ग्रन्थे व्याकरणशास्त्रस्य दार्शनिकपदार्थानां मौलिक विवेचनं कृतमस्ति-- 36-60 5. बौधायनशुल्बसूत्रम्- ग्रन्थोऽयं श्रीव्यंकटेश्वरदोक्षितविरचितया बोधायनशुल्क मीमांसाख्यया तथा च श्रीद्वारकानाथयज्वप्रणीतबौधायनशुल्बसूत्रव्याख्यानाख्यया टीकयाऽथ च प्रभूतैः सवादात्मकैः रेखाचित्रैश्च सनाथीकृतः१.तन्त्ररत्मम् [पञ्चमभागः ] पार्थसारथिमिश्रविरचितः टुप्टीकासनाथितो मीमांसाग्रन्थोऽयं साम्प्रतं सम्पादकपण्डितपद्राभिरामशास्त्रिविरचिततात्त्विकया भूमिकया सनाथितो विराजते- 46-60 [तृतीयो भागः] तन्त्रशास्त्रस्य विविधनन्धसङ्ग्रहात्मकोऽयं ग्रन्थो बहुविधैरनुसन्धानात्मकैः भूमिका-टिप्पण-परि शिष्टैश्च समुल्लसति८. योगिनीहदयम् [तृतीयसंस्करणम् तन्त्रशास्त्रीयोऽयं ग्रन्थः अम्बिकानन्दयोगिकृतदीपिकाख्यया. भास्कररायकृतसेतुबन्धव्याख्यानाख्यया च टीकया समलङकुत्य प्रकाशितः 33-40 9. रुद्रयामलमू तन्त्रशास्त्रस्य प्राणभूतमिदं ग्रन्थरत्नं विविधैः किल गवेषणा पूर्ण भूमिका-टिप्पण-परिशिष्टादिभिः विभूष्य प्रकाशितम् - 6400 10. बन्जराजविचारविंशाध्यायी-आचार्यनयनसुखोपाध्यायविरचितेऽस्मिन् ग्रन्थे ज्योतिष शास्त्रीयोपयोगिनां वेधादियन्त्राणां खल सैद्धान्तिकं प्रायोगिक विवेचनं कृतं वर्तते११. पुराणेतिहासयोः सारख्ययोगदर्शनविमर्श:-अनुसन्धानप्रबन्धेऽस्मिन् लेखकेन सम्पादकेन च डॉ० श्रीकृष्णमणित्रिपाटिना महता प्रयासेन पौराणिका महाभारतीयाश्च साङ्ख्य-योगपदार्था विवेचिता:-३२-८० 12. भारतीयविचारदर्शनम्- [द्वितीयो भागः ] ग्रन्थेऽस्मिन् लेखकेन डॉ. हरिहरनाथ त्रिपाठिना भारतीयविचाराचाराणाम् ऐतिहासिक तुलाबोधकत्र विवेचनं कृतम्१७. पालितिपिटकसहानुकमणिका-पालित्रिपिटकान्तर्गतानां शब्दानां सान्दर्भिकः समाधेशोऽ. स्मिन् ग्रन्थे कृतो वर्तते 7. तन्त्रसङग्रह: पासिस्थानम्-विक्रयविभागः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य-२२१००२.