________________
તેને સાહિત્ય સમારે ન ગુચ્છ ૨ १ अथ हेतुर्नाम उपलब्धिकारण तत् प्रत्यक्षमनुमानमैतिक मौपम्यमिति ।
__-'चरक', विमानस्थान, अ. ८, सू. ३३ 1 'उपाहृदय', पृ. १५ ७ दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥
___-'ईश्वरकृष्ण', सांख्य का. ४ ८ तयोनिष्पत्तिः प्रत्यक्षलैंगिकाभ्याम् । '
___ - कणाद', वैशे. सूत्र १०/१/३३ ८ शब्दादीनामप्यनुमानेऽन्तर्भावः समानविधित्वात्.. ।
_ 'प्रशस्त', भी, पृ. १०६-१११ १० प्रत्यक्षमनुमान च प्रमाण हि द्विलक्षणम् । प्रमेय तत्प्रयोगार्थ न प्रमाणन्तरं भवेत् ॥
-'दिङ्नाग', प्रमा. समु. का. २ ११ 'धर्मकीर्ति-न्याय', वि. पृ. २१, ४६ १२ अहवा हेऊ चउविहे पण्णत्ते तं जहा - पच्चक्खे अणुमाणे ओबमे आगमे ।
'स्थानांग सूत्र', ३३० १३ से किं त णाणगुणम्पमाणे ? चउन्विहे पण्णत्ते । तं जहापच्चक्खे अणुमाणे ओवम्मे आगमे ।
'अनुयोग', सूत्र ४४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org