________________
बुन्देलखण्डं सद्गुरु श्रीवर्णी च
अजायतात्रैव दशाणदेशे, विपन्नलोकस्य शरण्यभूते। सत्यं हि लोके सुकृताग्रभाजां, स्याज्जन्मना क्षेत्रमपि प्रशस्तम् (यामम्) ॥१७।। आहारक्षेत्र प्रतिमासु यस्य, सुपाटव हृष्यति बीक्ष्य चेतः । स पप्पटो मुर्तिकलाविदग्धो, दशार्णरत्नेषु न पश्चिमः स्यात् ।।१८।। स्वातन्त्र्यमूर्तिः कुलजावरेण्या, लक्ष्मी' भवानीव विचित्रवीर्या । प्रदर्शयामास कृपाणहस्ता, स्वातंत्र्यमार्ग सुखदं यदीया ॥१९।। पत्र प्रतापे किल सिंहनाद, यस्यालभन्त प्रतिबद्धलोकाः । क्रान्ते विधाता स हि राष्ट्रवीरो, विन्ध्ये लवासी जयताद्गणेश": ।।२०।। अत्राकरोऽप्यस्ति महामणीना-मनेकपानां जनिकाननञ्च । व्यायामिको विश्वजयी स गामा प्राप्नोति जन्मात्र दशार्णदेशे ॥२१॥ सुवर्ण, देवव्रज, चित्रकूट, चेदि, प्रपौरा, खजुराह, नैनाः । तीर्थालया यत्र विनष्टपापाः सन्ति, प्रियोऽसौ सततं दशार्णः ।।२२।। अयं मुमुक्षुर्विदुषां वरेण्यो, गणेशपूर्वो जयतात्प्रसादः । ज्योतिष्मता त्यागबलेन येन, प्रभाविहीन विभवं प्रणीतम् ॥२३॥ अतुल्यरूपा प्रकृति गरिष्ठा, यथार्थरूपा च विनोदमात्रा-- अत्रास्ति, शिक्षा सदशी तथैव, चेतहि नूनं त्रिदिवो दशार्णः ।।२४।। स्वदेश भक्त्येति विचिन्त्य पूर्व, त्वयेह सर्वत्र 'विबोधसंस्थाः । संस्थापिता लोकहितङ्करेण, प्रत्यक्षरूपाणि फलानि यासाम् ॥२५।। पाश्चात्यशिक्षा खलु शिक्ष्यचित्ते, भोगाधिकारद्वयमेव धत्ते । पूर्वीयशिक्षा विपरीतमस्मात्, त्यागेन साकं किल कर्मयोगम् ।।२६।। इत्थं विचिन्त्यैव दयार्द्रचेतसा, पूर्वीयशिक्षा भवतादृता भृशम् । तस्याः प्रचारोऽपि समर्थवाचया', प्रान्ते समस्ते भवता विधीयते ॥२७॥ त्वज्जन्मदानेन जनाय किन्न, दत्तं दशाणन सूवृद्धिदानिन् ??? । अहं कृतज्ञो भशमेवमीप्से, नित्यं भवेत्ते वयसः सुवतिः ॥२८॥ श्रुतेन शाली, तपसांच मूर्ति-विन्ध्येलखण्डस्य विभूतिरूपः । विद्वत्प्रियश्चारुतर स्वभाव-स्त्वत्कीर्तिमित्थं गुणिनो गदन्ति ।।२९।। यद्यस्ति किचिन्ननु दैवयोगा-माधुर्य मिष्टं सुमते ! ! ! फलेऽस्मिन् । तत्रास्ति सत्य कृतिनस्तवैव, पूर्णों गुणो हे गुरुरूपशाखिन् ! ! ! ॥३०॥ सद्गुरोस्तस्य माहात्म्यं किमन्यद्वर्ण्यतेऽधिकम् ।
तुच्छोऽपि शीकरो यस्माज्जायते सिन्धुसन्निभः ॥३१॥ महरौनी
-(पं०) गोविन्दराय, शास्त्री काव्यतीर्थ १ अकबर सैनिकान् २ देवपति खेड्पतिरिति नाम्ना प्रसिद्धः । ३ झांसी नगरस्य राज्ञी ४ शिक्षितजनाः ५ मुंगावलीनिवासी कानपुरप्रवासी गणेशशंकर विद्यार्थी । ६ पन्नाराज्ये हीरकखनि रोजानामुत्पत्तिवनञ्च विद्यते । ७ अत्रत्य दतियानगरे ८ विद्यालयाः ९ हलन्तानां शब्दानामावन्तत्व स्वीकाराद् यथा वाचा निशा दिशा।
सड़सठ