________________
HIRURL.inkaku nuskan. m m HTAINMEN UARIHANUSanuluardiannadalinihinNSTIMearlineTEAMINATANATA annuare PARASHTRIAL-CANCHANA IMAGESHERSHAR
DIRL raPANNARAANAM HEADS BY
AEX
.
A
utum
Pad
. D ILIMIMILANAMAH
ILAWRA MA AWALLURAL ILAAWNLuduring" "AKILLAIMER
गुरु-गुणानुवादः
( स्रग्धरा ) यद्वाचां सिद्धभावः समुदयमनयच्छ्रेष्ठिनं देवकर्ण स्पर्शाख्या तत्र नीतिः प्रभवति न ततो विस्मयस्यावकाशः । सिद्धां वाचं यदीयामनुसरतितरामर्थसङ्घोऽत्युदारः स श्रीमान् मोहनाख्यो जयतु भुवितले भव्यकल्पद्रुरूपः ॥१॥
- ( शार्दूलविक्रीडितम् ) • गच्छकान्तमुषः प्रशान्तवपुषः शान्ति समासेदुषः . कर्मोद्धारविधि प्रतन्य च परां संवेगो जग्मुषः ।
भादौ सम्ममुपेयुषः बहुर्षिषा होकोमति चक्रपर ... तान्वन्दे मुनिसत्तमान् प्रमुदितः श्रीमोहनाख्याजुषः ॥२॥
. (शिखरिणी ) श्रियाढ्यां श्रीपूज्यां चरणगुणरिक्तां च सुवहां प्रवीक्ष्येवं दीक्षा भृशमपरितुष्टः स समभूत् । गुणधेद् नो कार्य विफलमिह वेषोपकरणं यतोऽभीष्टाप्तिः कृतिगण इहास्त्याग्रहपरः ॥३॥
(शार्दूलविक्रीडितम् ) ज्ञानारण्यमृगेन्द्रभावनिपुणः यो वै चिदानन्दभृत् यं नित्यं महितं मुदा गुणिवरं ध्यायन्ति भक्तिस्पृहः । यस्याऽऽजानुसुलम्बमानललितं बाहुद्वयं राजते सोऽयं साविकताषिवासितमना जीयान्मुनिर्मोहनः ॥४॥
रचयिता-मुनिश्री मृगेन्द्रमुनिजी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org