SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ ७२२] Jain Educationa International वीर ज्ञानोदय ग्रंथमाला हावर्थ प्रविधाय नाम नियतं नम्बुधौ मजिता, माता ज्ञानमती गुणाद्यगणिता विभ्राजते भूतले ॥ १० ॥ सौम्य श्रशिवपूर्वसागरगुरोः संघे विशिष्टा पुनः, ध्यानस्याध्ययनं विधाय विधिना धैर्यं धियोऽदर्शयत् । आज्ञामेत्य ततः स्वसंघसहिता सम्यक्त्वसम्मानिता, यात्रां नाना तीर्थकस्य सुमुखी सानन्टमेवाकरोत् ॥ ११ ॥ ध्यान्तध्वंसविधानलब्धयशसो दीपाद् यथा दीपकः, भव्यालोकमुपेत्य तस्य तमसो ध्वंसं विधतेतराम् । ज्ञानं शनमतीमुपास्य हि तथा शिष्या इमा आर्थिकाः, प्राप्याज्ञानमिहाशु भक्ताजगतः कुर्वन्ति नष्टं मुदा ॥ १२ ॥ नो सामान्यजनस्य बोधविषये दृष्टा विशिष्टा गतिः, संसारेऽपि विरक्तिरल्पवयसो लोकेऽस्ति नो सम्भवा । वैशिष्ट्यं द्विविधं करोति वसति श्री ज्ञानमत्यामिदम्, तेनेयं प्रतिभातिभूमिवलये नूनं विशिष्टा कृतिः ॥ १३ ॥ पूर्व ब्रह्मपदाद्यचर्यमतुलं छत्वा तं यौवने, दीक्षामेत्य ततः प्रसन्नमनसा भव्याभवत्क्षुल्लिका । तत्पश्चात्पुनरायिकेति पदवी प्राप्ता तपस्या बलात् प्राप्तैवं क्रमशः समुत्रतिमियं मैना महामानवी ॥ १४ ॥ तद्धन्यत्वमितं टिकैतनगरं धन्या च सा पूर्णिमा, धन्यं श्रेष्ठिकुलं सुकर्मकुशलं तत्सा च धन्या निशा । धन्यः सः समयोऽस्ति यत्र सुमतिः साधुत्व संरक्षिका, माता ज्ञानमतीह प्रादुरभवद् भद्रात्मके भारते ॥ १५ ॥ श्रीजैनेन्द्रविशेषभक्ति विभवा विद्यार्थिवर्गादृता, धर्मोद्वारनिबद्धबुद्धिरमला धीराधरा धार्मिकी 1 विद्वत्ताद्वितया पवित्रप्रतिभा व्याख्यान विद्योत्तमा, माता ज्ञानमती स्वभावसरला लोके महत्त्वं गता ॥ १६ ॥ क्वैश्वर्यादिसमन्विताद्यसदनं चैत्यालये व स्थितिः, क्वासौ भूरिपरिश्रमः प्रपठने क्वाल्पायुधो बालिका । क्वीवं मदु सर्वबोध्यसहजं क्वेदश तीव्रं तपः, निर्वोढुं सममेतदस्ति न जनः सामान्यशक्तिः क्षमः ॥ १७ ॥ नूनं पूर्वभवेऽनपातिकठिन सम्पादितं सत्तपः, ज्ञानज्ञापि परिश्रमेण महता सम्पूर्णमासादितम् । नो चेदत्र विनानुकूलसमयं ज्येष्ठा सुता सत्यपि, ज्ञानादानतपोविभूतिविषये जाता प्रवृत्ता कथम् ॥ १८ ॥ जैनाचारविचारचारुचारिता सच्चितचिन्तामणिः, शिष्या सार्थसहर्षशिक्षणपरा सन्तोषशुद्धाशया । For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy