SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ [३१५ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रन्थ [५३ ] इरीय-पवर अवलोयणं च ___ गच्छेदि कुंथल-गिरि च बिसाल-बुद्धिं । पहाणाइ समए विणएदि विणम्म-भावे तं संमुहे च भव-पार-अवार-वारि ॥ ५३ ॥ [५४ ] गमिण भाव-सरलेण सुवीर-वीरा संसार-पार-तरणं धरसम्म-भावं । म. जगाइ पद-गम्म-सुधम्म-हेउं इच्छेदि वीर गुरुणा णिय-झाण-आणं ॥ ५४ ॥ चा वरदी-सिदि-संति-सूरी तं पट्टधीस-वर-वीर-विसाल-साहू । सो वारसायर-मुणी पढमो च पट्टधीसो राजेदि संत-पह-चिण्ह-पहावणं च ॥ ५५ ॥ [५६ ] दिक्खाइ दिण्ण-सुह-वीरमदी च खुल्लिगा णं लक्ख-सिद्ध-करणेण विराग-पुण्णा । धाएज्ज णाण-गुण-गारव-सायरं च उत्ताण-लाल-लहरेसु गहीर-भावं ॥ ५६ ॥ [५७ ] णाणस्स सायर-पविट्ठ-अदीव-धीरा जम्मेण जाब सयलाबबोह-कलंक-जुत्ता। किं हं तुम्ह पह-धम्म-समत्त-हीणा मग दु आसय-जुदं तरणे समत्था ॥ ५७ ॥ [५८ ] संतिं च जुत्त-समणं चरणे चरतां सो णिक्कलंक-पह-रम्म-सुरम्म-जादो । संसार-सायर-तरणे खलु धम्म-सत्थे तेसिं च झामि रयणं पहधम्म हेउं ।। ५८ ॥ [ ५९ ] तुम्हाण वच्छल-सुहाव-पहाव-दिण्णं णिम्मजएमि तव संत-विसिट्ठ-बारि । जाणे पविट्ठय-जणा च तरंति तम्हा सारं लहेंति च असार-पमाद-मुत्ता ॥ ५९ ॥ [६० ] सत्ती वि भत्ति-चरणे तव धम्म-पंथे लोए कियस्थ-किद-किच्च-समत्त-धम्मो। णिद्दोस-अंध-परिहीण-पसंसणिज्जो खंती पियूस-रस-धार-समागमेणं ॥ ६० ॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy