SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३१६] वीर ज्ञानोदय ग्रन्थमाला [६१ ] तित्थं तुमेव जगणाध-समग्ग-बोधं सामण्ण-धम्म-जगदीव-सरिच्छ-दीवं । दिप्पेंति दित्तपह-हीण-जणाण अम्हें कल्लाण-मग्ग-सम-धम्म-पदेउ णिच्चं ॥ ६१ ॥ [ २] जा वीर-वीर-मदि चेव सुधीर-धारी सा वीरसायर-मुणिणा विणएदि सम्म । सम्म रहे पवर-धम्म-रसे-णिमग्गं देही ममं समण-दिक्खय-अज्जिय थं ॥ ६२ ॥ [६३ ] भो ! भो ! च णाण-गुण-दंसण-दसणस्थी __ भो वीर-पंथ-अणुगामिणि-वीर-वीरा । सच्चं च तुज्झ वयणे महुरं च धार जा भावणा तुह हिए मह को ण रोधं ॥ ६३ ॥ [६४ ] वेसाह-किण्ह-सुह-वीअ-तिहिं च दिण्णे सा खुल्लिगा लहदि अजिग-सुधम्मसारं । ताए च णाणमदि-णाम-विभूसदे ही णं णाण-मग्ग-सुपहे च पदीव-राजे ॥ ६४ ॥ [६५ ] णामा च णाणमदि-णाण-पगासणत्थं गच्छेदि चंदण-सुगंध-दिसा-दिगंते । णाणे विहीण णयदे रहवीर-धम्म ____णाणं च जोइ-णय-तुल्ल-ममत्त-णासी ॥६५॥ [६६] णाणं जलं उदहि पूरण-हेदु-णाणं णाएज्ज णाणमदि-णाण-रहं च णिच्च । जा हथिणाउर-सु-भूमि-सुवीरजादी ____ता अज्ज अस्थि सयला वि सुणाण-पूदा ।। ६६ ।। [६७ ] ताए च जोइ-वयणेण पगास-सीला जा णाण-जोइ-लहिउं सददं पउत्ता । सत्ताचू-भंग-णय-दव्व-पयत्थ-तस्थ जाणण्ण-माणण-मणं चरदे सदा ही ॥ ६७ ॥ [६८] सम्मं च सण-जगे सुलहो ण जादे सम्मं च मोक्ख-पढमो पहु-धम्म-मग्गो। चारित्त-णाण-सयलं रयणं च लोए बीअं सरूव-जग-रुक्खय-मूल-मण्णे ॥ ६८ ॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy