SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ वीर ज्ञानोदय ग्रन्थमाला ३१४] [ ४५ ] जो णिछोस-मग्ग-गमणे च पउत्त-सीलो अण्णे च णिप्फिह-सहाव-समत्त-जुत्तो । तारेदि अण्ण-जण-धम्म-सुमग्ग-जाणं णाणं च दंसण-पहाण-गुरु च अम्हे ॥ ४५ ॥ [४६ ] मूलोत्तरेहि गुण जुत्त-दुवीस-चत्ते णिग्गंथ-साहु-सयले हिदकारगे ही । सिंहस्स समा विचरदे इध भूमि-भागे ते साधु-सम्म-पह-दाण-समुद्द-तुल्ला ॥ ४६ ॥ [४७ ] जो सामि-दंसण-चरित्त-पहाण-णाणी चारित्त-सुद्ध-रयणत्तय-पूद-साहू । णिण्णीद-तच्च-पहु-धम्म-सुमग्ग-गामी आराहणे च करणे मम संत दायी ॥ ४७ ।। [४८ ] सत्तुं च मित्त-सम-भाव-सुसंत-सीलं जिंदं च थोव-गुण-रत्त-समत्त-जुत्तं । सुक्खं च दुक्ख-मरणं अध जीवणं च सद्धा सिणं रयण-धण्ण-धणादि-मुत्तं ॥ ४८ ॥ [४९ ] सिंहस्स समा समण-धम्म-कठोर-लोए सुज्जो जधा णभसि भासदि दित्ति-जुत्तो। सागर-समा गहिर-धीर-मुणीस-लोए तं चंद-सीद-किरणेहि च सोम्म-भावं ॥ ४९ ॥ [५० ] विज्जाइ सायर-सुपार-उदार-सीलो झाणस्स मग्ग-सयलं विस-पाव-मुत्तो। तित्थो च अम्ह गुण-णायग-साहु-लोए साहूवदेसण-चरित्त-पवित्त-साहू ॥ ५० ॥ [५१ ] संतीइ सायरमुणिस्स च पंथगामी आराधएदि महवीर-पहं च णिच्चं । सामण्ण-धम्म-रद-संत-सहाव-धारी सा वीरबुद्धि-महि-धीर-समत्त-सीला ॥ ५१ ॥ [ ५२ ] गामाणुगामचर-धम्म-सु-वीर-वीरा णिविग्य-वीर-पह-णाण-सुणाण-वीरा । वीरादु वीर-अदिवीर-कुणंत-वीरा ___णाणे सुवीर-चरिए च पबुद्ध-वीरा ॥ २ ॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy