SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रन्थ [३१३ [३७ ] सा णिम्मला मुणिपदे धरणे च बम्हं तच्च-सरूव-णिहलं परिभासणत्थं । झाएदि सत्थ-गुण-आगम-णाण-सारं ___संसार-सिंधु-तरणे मुणि-मग्ग-धम्मे ॥ ३७ ॥ [३८] सव्वाण संत-दरिसेण च धम्म-सीला जाएदि अजिग-पदे णिय-अज्जि-भावे । देसस्स भूसण-सुदेस-सु-भूसणं च रटुस्स संत-चरणे णिय-अप्प-सद्धं ॥ ३८ ॥ [३९] झाणे पवीण-मण-सोम्म-समत्त-धारी रत्तीइ एग-सिविणं अवलोगएदि । हं सेय-वस्थ-परिजुत्त-जिणिंद-भत्ति पुण्णस्स चंद-किरणेण भदामि णिच्च ॥ ३९ ॥ [४०] केलास-चंद-णिय-भायर-संमुहे सा भासेदि दिस्स-सिविणं सयलं च सेमं । आणंद-णंद-गुण-जुत्त-सहाव-संता मेणा तु णं च हणणे भव-पुण्ण-पावं ॥ ४० ॥ [४१ ] मेणाइ-सम्मचरणं पढमं च बम्हे तं बम्हचेर-वय-धारग-जीव-जावं । धारेदि बड्ढदि मुणि-मग्ग-समत्त-धम्मे तेणं च कारण-वएण हवेदि सोम्मा ॥ ४१ ॥ [४२ ] सा आइरीय-चरणे सरणे च पप्पा चेत्तस्स किण्ह-इगसुहे तह खुल्लिगाए। रम्मेदि णिच्च-अणवेसण-सत्थ-सारं णो केवलं मणण-चिंतण-भाव-जुत्तं ॥ ४२ ॥ [४३ ] ताए च वीरमदि-णाम-सुवीर-णाणे सा खुल्लिगा भविय बम्हमदी च संघे । झाणं च अज्झयण-पुव्व-वसंत-बम्हे सिद्धत-सायर-रसे अहिभूद-सम्मे || ४३ ॥ [४४ ] सा देस-भूसण-सुसिस्स-महंत-झाणे रम्मेदि णिच्च अखये जिणमग्ग-ठाणे । अज्झेदि आगम-पुराण-कहा-सु-कव्वं अज्झावएदि सददं णिय-संघ-सत्थं ॥ ४४ ॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy