SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३१२] वीर ज्ञानोदय ग्रन्थमाला [ २९ ] सीलादु भूसिद-वयं वय-विज्ज-विज्जा विज्जा-रमंत-गुणवंत-महंत-जादा । लोए च सुंदर-मणी महणिज्ज विज्जा कल्लाण-कारग-पहावग-विज-विज्जा ॥ २९ ॥ [३०] तं विज-विज-विणयं च ज सस्स-जुत्तं विजं च गिण्ह-महणिज्ज भवंति लोगा। णारी च सम्मगुण-धारि-पहाव-सीला जाएदि किं ण मयणा सम विजधारी ॥ ३० ॥ ३१ रत्तीइ चंद णियराणि अलंकरेदि खं सुज-तेय-पुढवि च सरोजरासिं । पुत्तं विहच्च जणणी ण हि सोहदे वि लोए पसिद्ध-वयणं ण हि किंचि सम्मं ॥ ३१ ॥ [३२] पुत्ती सुहा णियकुलस्स विभूसणं वि किं चंदणा महसई कुल-भूसणं णो । बम्ही च सुंदरि-सुबाल-सुलोयणा णो जाणेति माणव-जण्ण इदिहास-सत्थं ॥ ३२ ॥ [३३ ] पुत्ती तु राजमदि-अप्प-पगासणत्थं जाएदि णिज्जण-वणे णिय-अप्प-झाणं । अण्णे सदी-महसदी-मुणि-पंथगामी णो जायदे इध जगे ण मुणंति सव्वे ॥ ३३ ॥ [३४] मेणा मणा ण रमदे गिह-कम्म-धम्मे __णो जायदे विवहाणि असार-कम्मे । झाएदि अप्प-गुण-सत्थ-पुराण-कम्म मिच्छत्त-सत्थ-विवरीद-वियार-खण्डे ॥ ३४ ॥ [३५] सव्वे जणा जणणि-दादि सु-भायरा वि तं झाण जुत्त-अहिमुत्त-समत्त-बालं । पासिच्च हास परिहास-सहाव-मुत्तं णाणा-वियप्प-गुण-जुत्त-जणा भवंति ॥ ३५ ॥ मेणाइ कित्ति-सयले परिवार-भागे पंतेसु पंत-सयले णयरे च रजे । णं सादु-सुंदरफले सुमणे-सुगंधे। कीडावणादु सयले जण-धम्म-भागे ॥ ३६ ॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy