SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३०८] वीर ज्ञानोदय ग्रन्थमाला जम्बूद्वीप निर्माणम् हस्तिनापुर क्षेत्रस्थ जम्बूद्वीपस्य स्थापना माताजी ज्ञानमत्याः एवं प्रेरणाफलम् नात्र संशयः । विस्मयोत्पादक मिदम् निर्माणम् देशविदेशतः प्रचुरदर्शकगणाः समवलोक्य महदाश्चर्यमप्राप्नुवंति न चात्र चित्रम् । ग्रंथरचना ज्ञानचारित्र गंगायमुनातरङ्गिणीपारङ्गता ज्ञानमतीमाताजी विशिष्टज्ञानबलेन सार्द्धंकशताधिक ग्रंथान् विरच्य विदुषामग्रिणी सञ्जाता तथैव समस्तदेशेख्यातिम् लेभेतराम् । पूर्वाचार्यविरचितमहाग्रंथानाम् गोम्मटसारसमयसारप्रमेयकमलमार्तण्डप्रभृतीनामनुवादं हिन्दीभाषायाम् कृत्वा सा साध्वी स्वगभीरज्ञानस्य परिचयमददात् । जम्बूद्वीपनिर्माणविपुलसाहित्यरचनादिकार्यैस्त्वियम् माताजी सुचिरंख्याति देशविदेशमध्ये संप्राप्य त्वमराजात न चात्रविस्मयः । अलमतिविस्तरेणेति भावनया श्रीमज्जिनेन्द्रदेवतः श्री ज्ञानमत्याः मातायाचिरजीवनस्य यशोऽभिवर्द्धनस्य च कामना सह लेखिनीविरामोविधीयते । धन्या च माता जनकश्च धन्यः, धन्या च भूर्यत्र बभूव जन्म । धन्या च मैना सदृशा सुपुत्री, या चार्यिका ज्ञानमती बभूव ॥ ३ ॥ णाणमादि - णाणं Jain Educationa International [१] तैलोक्य सव्व-विसयं च तिलोय लो हत्थंगुलीय तय-रेह सर्व हि दिवखे । रागेण दोस-भय-मोह-विमुक्त अप्पं देवाहिदेव अरहं पणमेमि णिच्चं ॥ १ ॥ [ २ ] - लोयस्स पुज्ज आरहं महसिद्ध सिद्ध आयार पूद सलाइरियं च जोन्हं । अज्झाए पद पचिद्विद सुपाठगं हं वंदे च सव्व- समगाण सुणाण साहुं ॥ २ ॥ [ ३ ] णाणा गुणा-हि- महणिज्ज - विसुद्ध जुत्ता ता होति णाण-गुण-सत्ति-समत्त-भावे । भत्तिप्पहाव-रस-संजुद सुद्ध-दिट्ठी • डॉ० उदयचन्द जैन पिऊकुंज अरविंदनगर, उदयपुर [राज०] बम्ही च सुंदरि-गुणेसु रदाच णिच्चं ॥ ३ ॥ [ ४ ] धण्णाधरा सयल - माणवणारि धण्णा अम्हे च तेहि वर धण्ण-सुधण्ण-जुत्ता । ते धण्ण-धण्ण-सयला मह धण्ण-सीला धण्णा-जणा जणणि णाणमदी च धण्णा ॥ ४ ॥ For Personal and Private Use Only - www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy