SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३०६] वीर ज्ञानोदय ग्रन्थमाला पूज्यान्मुनेः श्रीशिवसागरायो, गृहीतदीक्षो बहुमानमाप ॥ २९ ॥ भुजंगप्रयात - प्रतिज्ञापरीक्षोपकारप्रभावा डुपन्यासरत्नानि पद्येऽनुवादान् । विनिर्माय हिन्द्यां ततो देववाण्यां, शतं पुस्तकान्यर्जितं धर्मकार्यम् ॥ ३० ॥ उपजाति - द्विसप्तरत्नेन्दु मितेशवीये, वर्षे प्रकाशाय च पुस्तकानाम् । संस्थापिता लोकहिताय वीर __ज्ञानयोदयग्रन्थविशेषमाला ॥ ३१ ॥ वर्षद्वयानन्तरमेव सम्यग ज्ञानाभिधं मासिकपत्रमेकम् । प्रकाशितं रोचनमंगनाभ्यः शिक्षाप्रदं चाऽप्यतिबालकेभ्यः ॥ ३२ ॥ स्रग्विणी लोककल्याणभावेन सम्प्रेरिता, इन्दिरा-राव-राजीव मुख्या अपि । सिद्धवर्ध्या भवत्या नु शान्तिप्रदं, दर्शनं प्राप्य जाताः कृतार्थाः भृशम् ॥ ३३ ॥ शार्दूलविक्रीडित - यस्याः प्राप्य कृपाकटाक्षलहरी दूरीभवन्त्यापदो, ____ दीनानामपि हस्तयोः प्रमुदिता धावन्ति संसिद्धयः । रोगा यान्ति भयंकरा अपि मृगा भीत्या मृगेन्द्रादिव । प्रीत्या ज्ञानमती नमामि विदुषामिष्टप्रदामार्यिकाम् ॥ ३४ ॥ मान्या भक्तिमतां नित्यं, जननी सिद्धदायिनी । गणिनी चार्यिकारत्न-प्रभा केन न संस्तुता ॥ ३५ ॥ १- ईसवी सन् १९७२ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy