SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३०४] उपजाति शार्दूलविक्रीडित उपजाति अनुष्टुप् उपजाति · शिखरिणी - Jain Educationa International द्विपंचरत्रेन्दु मितेशवीये, वर्षे नगर्यामथ बारवक्याम् । पूज्यस्य तद्देशविभूषणस्य, समक्षमेव व्रततत्पराऽभूत ॥ ९ ॥ वीर ज्ञानोदय ग्रन्थमाला चैत्रे कृष्णदले तिथौ प्रतिपदि क्षेत्रे पवित्रे महा वीरे षोडशकारणादि-दिवसे दीक्षां परां क्षुल्लिकाम् । लकवा वीरमती बभूव भुवने मैनाऽपि वीरांगना, रत्नव्योमवियद्वि' लोचनमिते संवत्सरे वैक्रमे ॥ १० ॥ वैराग्यमुत्कृष्टतरं प्रदीप्तं ज्ञानं समालोक्य च भूरि तस्याम् । कृता मुदा वीरमती मुनीन्द्र धार्थतो ज्ञानमतीति लोके ॥ ११ ॥ अधीत्य शास्त्राण्यपि नैव लोके, प्रायोजनस्तादृशमाचरन्ति । परं कुमार्या पठितं श्रुतं यत् तत्सर्वमेवाचरितं सदैव ॥ १२ ॥ स्थित्वा क्षुल्लक दीक्षायां वत्सरौ कुन्थले गिरौ । वीरसागरस स्वशिष्याश्यां सह सादरम् ॥ १३ ॥ सोनू प्रभावतीभ्यां सा, साध्वी वीरमती स्वयम् । याताऽऽर्थिक सुदीक्षाये, भक्त्या जयपुरं ततः ॥ १४॥ दीक्षामवाप्यात्मपरम्परायां, संगृह्य शिष्या अथ योग्यशिष्यान् । नियोज्य तानध्ययने स्वयं सा निगूढशास्त्रार्थपरायणाऽभूत् ॥ १५ ॥ विशालमत्या सह साऽप्यधीत्य, मासद्वयाभ्यंतर एव सम्यक् 1 कातन्त्र - सद्व्याकरणं च जाता, ग्रीर्वाणवाण्यां नितरां प्रवीणा ॥ १६ ॥ अहो प्रषम्यः प्रतिभा प्रभावः, १- ईस्वी सन् १९५२ २ विक्रम संवत २००९ पुष्यस्य वा रम्यतमः प्रसादः 1 यदल्पकाले रचितं भवत्या, स्तोत्रं स्वयं दिव्यसहस्रनाम अथानयाचार्यमुखात् सभायाम् विराजते काचिदनन्तशक्ति यथा दुग्धे सम्यक् स्थितमति घृतं न प्रभवति, आकर्षितं यद्भुवि जीवमात्रे । र्लभ्यां परं सा न विना प्रयत्नैः ॥ १८ ॥ स्फुरन्तीं शक्तिं तामनुभवितुमर्हाः सुकृतिनः, || १७ ॥ स्वयं यत्राभावे कथमपि तथैवात्मनि चिरात् । For Personal and Private Use Only सदाचारे लग्ना यमनियमसंसाधितधियः || १९ ॥ www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy