SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रन्थ [३०३ "ब्राह्मीव सुस्थिरमतिः सुभगा कुमारी" - रचयिता- श्री पं० जगन्नारायण पाण्डेयः, रीडर, केन्द्रीय सं० विद्यापीठ, जयपुर वसन्ततिलका छन्द - देवालयेषु विदिता भवनेषु माता, लक्ष्मीश्च या समरमूर्धनि सैव भाग्यात् । ज्ञानेच्छयोर्दढ़तया कथिता मुनीन्द्र - ज्ञानस्य मूर्तिरथ वीरमतीतिदेशे ॥ १ ॥ अनुष्टुप् - नारीयमबला लोके मुग्धैरेव प्रकल्पिता । वज्रसारमयी शक्तिः काचिदीशस्य शाश्वती ॥ २ ॥ वसन्ततिलका - प्रायेष विंशतितमे शतके मुनीनां, ह्रासोन्मुखीं समवलोक्य परम्परां स्वाम् । उद्धर्तुमायतत वृत्तसुचक्रवर्ती, श्रीशान्तिसागरमुनिः प्रथमो मनीषी ॥ ३ ॥ तां रक्षितुं सुमनासाऽऽहतचन्दना सा, ब्राह्मीवगुस्थिरमतिः सुभगा कुमारी । ज्ञानश्रिया समुदिता मुदिता स्वकार्ये, ___ संसाधितार्थनियमा किल तत्पराऽभूत् ॥ ४ ॥ इन्द्रवज्रा - भूरत्नभक्तीश्वर विक्रमाब्दे, रात्रौ तिथावाश्विन-पूर्णिमायाम् । श्रीश्रेष्ठिनो धर्मरतस्य छोटे - लालस्य गेहेऽजनि बालिकेयम् ॥ ५ ॥ उपजाति - तज्जन्मना सर्वदिशः प्रसन्नाः, समुद्गतो व्योम्नि च पूर्णचन्द्रः ।। हर्षप्रकर्षो नहि गेय एव, दृष्टः समस्ते नगरेऽपि सर्वैः ॥ ६ ॥ वसन्ततिलका सौम्याकृति स्फुरितचारुमतिं च कन्यां, मैनःस्पृशेद् भुवि कदाचिदितीव बुद्ध्या । मातामहेन सुविचार्य शुभे मुहूर्ते, मैनेति नाम ललितं कलितं यथार्थम् ॥ ७ ॥ मातुर्विलोक्य सदने सहजा प्रवृत्तिं, पूर्वानुरक्तिमथ शाश्वतजैनधर्मे । पित्रोःसदा नयनयोर्मदुतारिकेयम्, मैनाऽप्यनन्यहृदयाऽभवदात्मधर्मे ॥ ८ ॥ १. विक्रम संवत् १९९१ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy