SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २००] Jain Educationa International वीर ज्ञानोदय ग्रन्थमाला जानाति सा केवलमत्र लोके, क्षुद्रोगनाशस्य परं विधानम् ॥ ॐ ह्रीं श्रीगणिनीज्ञानमत्यार्यिकायै क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा मोहान्धैनं विलोक्यतेऽक्षयसुखं मुक्तेः पदं दुर्लभम् । सम्यग्ज्ञानसुदीपनष्टतिमिराः पश्यन्ति नैजं हितम् ॥ माता ज्ञानमती जिनागममतिः सन्मार्गसन्दर्शिका, दूरं नो मनसः करोतु निखिलं मोहान्धकारं धनम् ॥ दीपार्पणैस्त्वच्चरणारविन्दे, मातः ! वयं त्वां परिपूजयामः । दूरं तु कृत्वा मनसोऽन्धकारम्, दीपोपमं नो हि कुरुप्रवित्तम् ॥ ॐ ह्रीं श्रीगणिनीज्ञानमत्यार्यिकायै मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा जीवेभ्यः सततं हि कर्मनिचयैर्दुःखं महद्दीयते, दग्ध्या तानि तपोऽग्निना हि जिना, मुक्ति गताः शाश्वतीम् । मातः । भक्तिनताः विनम्रमनसा संपूज्य धूपैर्वयम् कान्तारं जटिल हि कर्मरचितं दग्धुं हि यावामहे ॥ कर्माणि सर्वाणि भवन्ति तेषां, दुधानि ये साधुपदं प्रपन्नाः । शान्ती सुसाध्वीं तपसां निधि लाम धूपैर्वयम् वै परिपूजयामः ॥ ॐ ह्रीं श्रीगणिनीज्ञानमत्यार्यिकायै अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा चित्ते नो विभवेषु भौतिकफलेष्विच्छा न सन्त्यार्यिकै, प्राप्तास्त्वां शरणं सुमुक्तिसदनं, मोक्षेच्छया केवलम् । सर्वैरेव फलैः सुमिष्टसरसैस्त्वां मुक्तिलोभाद् वयम् ॥ मूर्ध्ना भक्तिः तेन गौरवमयीं संपूजयामो सदा ॥ स्वाध्यायसामायिकलग्नचित्ताम्, साधुत्व-वैदुष्य मनोज्ञमूर्तिम् । माधुर्ययुक्तैः रसपूर्णगर्भैः, सर्वैः फलै गणिनी नमामः ॥ ॐ ह्रीं श्रीमणिनीज्ञानमत्यादिकायै मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा अम्भश्चन्दनतन्दुलैश्च कुसुमैः नैवेद्यदीपैस्तथा धूपैर्मिष्टफलैश्च शुभ्रमिलितैरयैर्नवैः पावनैः जैनाचार-विचार- शब्दलुलितां साध्वीपदे ऽलंकृताम्, आत्मोत्थानविधौ सदैव निरतां तां पूजयामो वयम् ॥ जैनत्वभूषासमलंकृतां तां । शुभ्रैर्यशोभिरभिराममूर्तिम् ॥ तामार्थिकां ज्ञानमतीं प्रपन्नाः संपूजयामो ऽसमुच्चयेन ॥ ॐ ह्रीं श्रीगणिनीज्ञानमत्यार्यिकायै अनर्घ्यपदप्राप्तये अनिर्वपामीति स्वा For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy