SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ १९६] पूज्यगणिनी आर्यिकामाता महाविदुषी ज्ञानमतीमातुः पूजांजलिः - रचयिता डॉ० लालबहादुर शास्त्री, दिल्ली : शार्दूलविक्रीडित छन्द बसन्ततिलकाछन्द Jain Educationa International वीर ज्ञानोदय ग्रन्थमाला — त्यक्त्वा सर्वपरिग्रहं गृहरति बाह्यान्तरंगद्वयम् । संग्राह्य प्रतिभापदं समभवद्या पूजनीयार्यिका ॥ यस्यागीश्च सरस्वतीव प्रसरत्यन्तर्बहिर्भावने । तां श्री ज्ञानमतिं यजामि गणिनीं मुक्तिश्रियं प्राप्तये ॥ ॐ ह्रीं श्रीगणिनीज्ञानमतीमातः ! अत्र स्थापनं अवतर अवतर संवौषट् आह्वाननं । ॐ ह्रीं श्रीगणिनीज्ञानमतीमातः । अत्र तिष्ठ तिष्ठ ठः ठः सन्निधिकरणं । ॐ ह्रीं श्रीगणिनीज्ञानमतीमातः ! अत्र मम सन्निहितो भव भव वषट् सन्निधिकरणं । वार्द्धक्य जन्ममरणादिरुजाग्निशास्यै । त्वत्पादयोः सलिलमेव समर्पयामि ॥ मातस्त्वदीयचरणाम्बुजसेवनेन । जन्मान्तरे भवति भक्तजनोऽपि मुक्तः ॥ ॐ ह्रीं श्रीमणिनीज्ञानमत्यार्यिका जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा यच्चंदनं भवति शीतसुगन्धयुक्तम् । तदभावतोऽस्ति भवतां हि गुणानुरागः ॥ कृत्वा त्वदीय गुणगानमहं हि मातः । लप्स्ये महासुखमनन्तमनन्तकालम् ॥ ॐ ह्रीं गणिनीज्ञानमत्यार्यिकायै संसारतापविनाशनाय चन्दनं निर्वपामीति स्वाहा संसार सागर परिभ्रमणादपारम् । दुःखं चतुर्गतिषु तत्त्वनुभूतमेव ॥ नष्टं करोमि पदमक्षयप्राप्तिहेतुम् । तस्मात्त्वदीय चरणेऽक्षतमर्पयामि ॥ ॐ ह्रीं श्रीगणिनीज्ञानमत्यार्यिकायै अक्षयपदप्राप्तये अक्षतं निर्वपामीति स्वाहा सम्यक्त्वबोधशुचिसंयमपुण्यपुंजः । तेनैव त्वां गणिनि ! नित्यमहं यजामि ॥ कामादिरागरतिसर्वविभावभावान् । मुक्त्वा च सिद्धपदप्राप्तिमहं करिष्ये ॥ ॐ ह्रीं श्रीगणिनीज्ञानमत्यार्यिकार्य कामवाणविनाशनाय पुष्प निर्वपामीति स्वाहा प्रत्येकजन्मनि शुभादिविशालरोगः । संपीडितोऽहमधुनापि तथैव रोगैः ॥ तदुरोगनष्टकरणार्थमतीव मातः । नैवेद्यमद्य तवपादयुगेऽर्पयामि ॥ ॐ ह्रीं श्रीगणिनीज्ञानमत्यार्यिकायै शुधारोगविनाशनाय नैवेद्य निर्वपामीति स्वाहा मिथ्यात्वरूप तमसि भ्रमण प्रकर्वन । दुःखं मया भवभवे सततं च भने For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy