SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रन्थ [१९१ तैजसं हृदयं यस्याः, तैजसं वाङ्मनोदितं । तैजसं वाङ्मनोदेहः, तस्याः मे प्रणतिः सदा ॥ ८॥ श्रद्धामज्ञानचारित्रं, स्वात्मन्येव हि शोभते । बुध्वेत्थं देशना यस्याः, श्रीगणिन्यै नमोऽस्तु ते॥९॥ जीवपुद्गलमाकाशं धर्माधर्म च कालकः । यया प्रबोधिता तस्यै, ज्ञानमत्यै नमो नमः ॥ १० ॥ सुदृक् तपोबलं वीर्य, वृत्तमाचारपंचकं । मनोमंदिरधारिण्यै, श्रीगणिन्यै नमोऽस्तु ते ॥११॥ पंडितप्रचयाराध्या, पण्डितां पण्डितेडितां । अखण्डित-सुखोपेतां, आर्यिकां गणिनी स्तुवे ॥१२॥ त्रिलोकेशोधनावाणी, श्रीवागेवनसंशयः। स्त्रीवाग्भूत्वा भारतेऽस्मिन् जीयादाचंद्रतारकं ॥ १३ ॥ पचंदश श्लोकमिदं चन्द्रराजेन धीमता । कृतं श्रीजिनराजस्य सूनुना कविना मुदा ॥ १४ ॥ पंचोत्रशतं [१०५] पूर्व, ज्ञानमत्याख्यसंज्ञकं । पठन् स्तुवन् विन्दते च, श्रुतमत्यात्मसंस्थितं ॥ पुनातु पृष्ठं दुरिताञ्जनेभ्यः - शिवचरनलाल जैन, मैनपुरी श्रीवीरसिन्धोः दीक्षां प्रगृह्य आग्रामनगरं प्राबोधयज्जनात् आर्या सती ज्ञानमती जगत्याः पुनातु पृष्ठं दुरिताञ्जनेभ्यः ॥ १ ॥ प्रक्षीणकामाशयमावबन्धा ब्रह्मोग्रवह्नौ हुतद्रव्यबन्धा ज्ञानोग्रसूर्यांशुमती पृथिव्याः पुनातु पृष्ठं दुरिताञ्जनेभ्यः ॥ २ ॥ या गोम्मेटेशामलपादपीठे द्वीपस्य जम्बूनाम्नः सुमूर्तिम् निर्मापितुं लक्ष्यधरा धरायाः पुनातु पृष्ठं दुरिताञ्जनेभ्यः ॥ ३ ॥ या हस्तिनागे प्रचुरप्रभावा सुमेरुरचनां भव्यां चकार प्रचण्डदुःखानलतप्तभूमेः पुनातु पृष्ठं दुरिताञ्जनेभ्यः ॥ ४ ॥ शताधिकग्रन्थमालाप्रणेत्री दिव्यार्षमार्गानुरक्ता सुनेत्री Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy