SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रन्थ [१८९ विनयाञ्जलिः -डॉ० भागचन्द्र जैन, 'भास्कर' अध्यक्ष, पालि-प्राकृत विभाग, नागपुर विश्वविद्यालय उपस्थिते साध्यगिरौ पुरे च मोतीरवीन्द्रौ तव पादमग्नौ । प्रशान्तरूपा हि सरस्वती च प्रचारयामास जिनेन्द्रचक्रम् ॥ १ ॥ -२ - स्वरूपरूपा युगज्योतिरूपा सद्ज्ञानशीला हृदये विशाला। नमोऽस्तु तुभ्यं सततं नमामि सदा करोतु वरधर्म कार्यम् ॥ २॥ - ३ त्वत्पादौ प्रणमन्नसौ दिनकरः श्रद्धानतः पुण्यधीः हिन्दीसंस्कृतग्रन्थकर्तृप्रतिभा युक्ता सदा आर्यिका । . वैराग्येन टिकैतपत्तन प्रभे निष्क्रम्य संकल्पिता जम्बूद्वीपविनीतज्ञानवसुधा ज्योतीन्दिरा सेविता ॥ ३ ॥ आर्यिकारत्न ज्ञानमती मातुः स्तवनम् - गणेशीलाल जैन साहित्याचार्य शिक्षकनगर, जयपुर हाउस, आगरा आर्या-वृतम् - अनुष्टपश्लोकाः - यस्याः प्रथमादेशे, लब्धो लाभोऽति दुर्लभोऽपि मया। वन्देऽहं तामााँ, ज्ञानमतीमार्यिकां नित्यम् ॥ १ ॥ अग्रवंशे महावंशे या जाता महिमामये । धन्यं कुलं, तथा जातिर्यया धर्मः प्रसाधितः ॥ २ ॥ दाने प्रदाने या लक्ष्मी, शारदा च प्रबोधने । लेखने निपुणा नव्या, भव्या भक्त-प्रभावने ॥ ३ ॥ दयावतीति सत्त्वेषु, काव्यकर्म-कलावती । सूक्तौ समुपदेशेषु, सत्या सत्यवती सती ॥ ४ ॥ व्रतेषु चोपवासेषु शक्त्या शक्तिमती यथा । तत्त्वेषु गूढ़ग्रन्थेषु, भक्त्या धर्मवती तथा ॥ ५ ॥ यस्याः रत्नमती माता-पिता विजयभूधरः । आर्या ज्ञानमती सेयं, नित्यं विजयतेतराम् ॥ ६ ॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy