SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १८८] वीर ज्ञानोदय ग्रन्थमाला हस्तिनापुरक्षेत्रस्यजम्बूद्वीपस्यप्रेरिकाम् श्रीज्ञानमत्यार्यिकाम् प्रति श्रद्धासुमनानि - रच० महेन्द्रकुमारो "महेशः" शास्त्री मित्रयोःसंवादः केयं? मित्र ! वद प्रवाक्पटुतरा, याश्वेतवस्त्रावृता । नानाशास्त्र समुद्रमंथनरता, यस्याः करे पिच्छिका ॥ रे! रे ! स्वल्पमते ! वृथैव वद मा, स्वद्यापि न ज्ञायते । सेयं ज्ञानमती शुभाऽस्तिविबुधा, साध्वी प्रसिद्धा भुवि ॥१॥ गुणानाम् प्रशंसा या सर्वाङ्गमनोहरा विलसति, प्राज्ञाप्रविज्ञावरा । या ख्याताभुवि भारते श्रुतवती, यस्याः मुखे शारदा ॥ ॥ या तीर्थेत्विह हस्तिनापुरवरे, द्वीपस्य सत्प्रेरिका । जीयात् सा बहुशास्त्रलेखनरता, वै ज्ञानमत्यार्यिका ॥ २ ॥ आश्चर्यम् काले कलौपञ्चमदुःखमेऽशुभे, त्यागोन्नताः संयमिनो हि दुर्लभाः । तथापि वै ज्ञानमती समात्विह । सज्ज्ञानचारित्रयुतास्ति विस्मयः ॥ ३ ॥ स्तवनम् सकलगुणनिधाना, ज्ञान चारित्रयुक्ता, । विबुधनिचयसेव्या, लोकमान्या विबुद्धा । जगजनहितकी, द्वीपजम्बू प्रणेत्री, जयति जगति लोके, ज्ञानमत्यार्यिका सा ॥४॥ अर्चा या बाल्यकाले गृहतो विरक्ता, या ज्ञान चारित्रधना पवित्रा । या त्यक्तमोहा विबुधा विरागा, तामार्यिकाम् ज्ञानमतीम् यजेऽहम् ॥ ५॥ कामना या हस्तिनापुरे क्षेत्रे, जम्बूद्वीपस्य प्रेरिका । चिरं ज्ञानमतीजीयात्, “महेश"स्येतिकामना ॥ ६ ॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy