SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १८६] वीर ज्ञानोदय ग्रन्थमाला यस्याः प्रतिभालोके, लभते सर्वोत्तमां सदा ह्यमलाम् । विद्वद्भिरर्चनीयाम, वन्दे तां ज्ञानमतिमार्याम् ॥ ४ ॥ यथा ह्यनेके ग्रन्थाः, रचिता विद्वत्प्रबोधदातारः । सरलायां सुखाण्यां, वन्दे तां ज्ञानमतिमार्याम् ॥ ५ ॥ गम्भीरं चारित्रं, विमुक्तिमार्ग-प्रकाशकं शश्वत् । ध्रियते यया सुभक्त्या, वन्दे तां ज्ञानमतिमार्याम् ॥ ६ ॥ ज्ञातृत्वं द्रष्टुत्वं, स्वभावजं सदातनं हि यात् तस्याः । नैर्मल्यं प्रविधत्ते, वन्दे तां ज्ञानमतिमार्याम् ॥ ७ ॥ यस्या विमला वाणी, प्रविशति श्रोतृजनानां चित्तेषु । प्रविश्य दत्ते मोदं, वन्दे तां ज्ञानमतिमार्याम् ॥ ८ ॥ संस्कृतवाक्चातुर्य, ह्याकण्र्यैव प्रमोदतां यान्ति । विद्वन्मनांसि नित्यं, वन्दे तां ज्ञानमतिमार्याम् ॥ ९ ॥ अन्तिमाभ्यर्थना - ज्ञानमत्यष्टकं नित्यं, याथातथ्य प्रकाशने, दिवामणिरिवाभाति, नात्र सन्देह भूमिका । कमलादिकुमारेण, कृतं भक्ति समन्वितम्, व्याकरणन्यायकाव्य-तीर्थेन विदुषा सता ॥ विनयाञ्जलि शार्दूलविक्रीडित छंद - प्रकाशचन्द्र जैन [प्रधानाचार्य] श्री समन्तभद्र संस्कृत महाविद्यालय, दरियागंज-दिल्ली साध्वी संयमिनी प्रशान्त-सरला सम्यक्त्व रत्नोज्ज्वला, स्वाध्यायैकरुचिनिजात्मनिरता मोक्षार्थिनी योगिनी । गाम्भीर्याम्बुनिधिर्विवेकलसिता स्वच्छात्मना शोभिता, माता ज्ञानमती विशुद्धचरिता जीयाच्चिरं गौरवात् ॥ १ ॥ सर्व भोगविलास-वैभवत्रयं त्यक्त्वाऽऽर्यिका याऽभवत्, जैनेन्द्रप्रतिपादितेन सुपथा गन्तुं सदा योद्यता । चाँ जैनमुनेः सुपालनपरा सा त्यागिनी निष्ठया, पूज्या ज्ञानमतीह जैनगणिनी शुधैर्यशोभिर्लसेत् ॥ २ ॥ ज्ञानाम्भोधि-विहार-केलिकुशला भव्याम्बुजोल्लासदा, ग्रन्थानां रचनाः विधाय हि तया साहित्य सेवा वृता । विद्वत्त्वं मिलितं यदीयचरिते त्ागेन सार्धं महत् गुर्वी ज्ञानमती पुनातु मलिनं चित्तं मदीयं सदा ॥ ३ ॥ 'जम्बूद्वीप' विशुद्धसंस्कृतिमयी संस्थाऽनया स्थापिता, संस्थायामिह जैनशासनमयं साम्राज्यमालक्ष्यते । जम्बूद्वीपतरोः सुशीतलघनच्छायातले लभ्यते, स्वात्मानन्द-निराकुलत्व-लसिता शान्तिर्हि मोक्षार्थिभिः ॥ ४ ॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy