SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रन्थ [१८१ १०५ गणिनी आर्यिकारत्न श्री ज्ञानमती मातुः स्तुतिः -आर्यिका श्री जिनमती माताजी [शिष्या गणिनी आर्यिकारत्न ज्ञानमती माताजी] [छन्दः - उपजाति] अस्मिन् शताब्दे जिनधर्मगंगां, प्रवाहिता सर्ववसुंधरायां । यया स्वबुड्या वरपुण्यपुंजैः सुमातरं ज्ञानमती प्रवंदे ॥ १ ॥ अनेकशः भूमितले सवित्री, प्रसूत सौभाग्ययुतः सुकन्याः । भवत् सदृशीं गुणरत्नराशि, असूत माता तव एव धन्या ॥२॥ शताधिकग्रन्थसुकाव्यकी, सर्वानुयोगेषु विदक्षशास्त्री । स्वभाववैराग्यगुणेन युक्ता, सुमातरं तां प्रणमामि भक्त्या ॥ ३ ॥ युगप्रधाना गुणिषु प्रधाना, आर्या प्रधाना, मतिबुद्धिमुख्या । विधिप्रधाना-गमज्ञानजेष्ठा, सुमातरं तां विधिना भजामि ॥ ४ ॥ सुलेखकाव्यविधिन्यायशब्द, क्रियासुकोशे गणिते सुनाट्ये । अबाधिता पावनबुद्धिरस्याः, सुमातरं तां विनता स्तवीमि ॥ ५ ॥ आद्यस्य जंबूद्वीपस्य, रचनायां प्रतिकृतौ । प्रेरिका मार्गदर्शिका, वंदे तां मातरं मुदा ॥ ६ ॥ गर्भाधानक्रिया हीना मातैव मम निश्छला । धर्मप्रभावनां कुर्वन् जीवितात् शरदां शतम् ॥ ७ ॥ पूज्य श्री गणिनी ज्ञानमतीजी की स्तुति (अष्टक) -आर्यिका अभयमती उपजाति छन्द ज्ञानप्रवीणा निपुणा सुवृत्ता, प्रज्ञाप्रधाना शुभकार्यदक्षा । स्वात्मानुभूतिः व्यवहारज्ञात्री, नमामि त्वां ज्ञानमतिं सुभक्त्या ॥ १ ॥ सर्वार्यिकायां गणिनी सुमुख्या, या सर्वदेशे भुवि सुप्रसिद्धा। या श्रेष्ठसन्मूलगुणेषु निष्ठा, नमामि त्वां ज्ञानमतिं सुभक्त्या ॥ २ ॥ जंबूसुद्वीपे विविधैःसुकायेंः, यस्याः प्रभावात् सफलीबभूत । कल्याणक: भवतापही, नमामि त्वां ज्ञानमतिं सुभक्त्या ॥ ३ ॥ हे भव्यमूर्तिः निकलंकसाध्वी, शास्त्राब्धिपारंगत-बुद्धि-दीप्तिः । मिथ्यांधकारस्य विलीनकी, नमामि त्वां ज्ञानमतिं सुभक्त्या ॥ ४ ॥ श्री वीरसिंधोःसुप्रधान-शिष्या, अन्वर्थनामा सुगुणैर्गरिष्ठा । ज्ञानार्करश्मिः शुभस्वात्मज्योतिः, नमामि त्वां ज्ञानमतिं सुभक्त्या ॥ ५॥ लाभेप्यलाभे सुखदुःखमित्रे, शत्रोश्च बंधोर्नहि रागद्वेषौ । मानेऽपमाने किल शांतभावा, नमामि त्वां ज्ञानगति सुभक्त्या ॥ ६॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy