________________
श्री विभूतिपूजा
रचयिता -- पं. गजानन रामचंद्र करमलकर. शास्त्री, काव्यतीर्थ : सांख्यतीर्थ : साधारण
दर्शनतीर्थ : भू. पू. प्राध्यापकः संस्कृतमहाविद्यालय : इन्दौर.
कर्तव्या स्तुतिरीश्वरस्य विपुलाऽप्यल्पामनुष्य नो, इति केनचित् कविना समुल्लिखितमस्ति, नैतत् तस्य वच : सर्वथा असत्यम् । किन्तु स न जानाति यत् - या हि मानवस्य स्तुतिः क्रियते, न सा व्यक्ते : किन्तु तदृदयवर्तिन : परमेश्वरस्यैव सा इति । यदा वयं कस्यामपि रत्नपाषाणादिनिर्मितायां धातुघटितायां, काचकाष्ठादिविरचितायां प्रतिमायां पुष्पमालादिकं उपचारं समर्पयाम:। तदा न अयं उपचारस्तस्यां क्षणविध्वंसिन्यांमूर्ती समर्पित इति कोऽपि विद्वान् विवेकी वदेत् । किन्तु तनिष्ठविभूतेरेव सा पूजेति स निश्चिनुयात् । ईश्वरास्तित्वे शंकमानस्य मते तु सा पूजा व्यक्तिनिष्टगुणानामेवेति, सुस्पष्टमेव । अत्र प्रमाणं तत्रभवतो भवभूतेरेवेदम् - "गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वय :" परमेश्वरपूजया, भजनेन, ध्यानेन वा तन्निष्ठगुणानां स्वात्मनस्तमो मयेऽन्त : करणे स्वल्पोऽपि प्रकाशः प्रादुर्भवतु, इत्येवपूजादीनां मुख्योहेतु : यस्याधारण जगति वर्तमानस्य स्खलनं प्रमादो वा न भवेदयमेव मौलिकोद्देशः
किं च वेदान्तशास्त्रसारभूतोऽयं सिद्धान्तः । यत् जीव खलु परमेश्वरस्य स्वामिनः सेवक इति ।
'यद्यद्विभूतिमत्सत्वं श्रीमदूर्जितमेव वा'
तत्तदेवावगच्छ त्वं ममतेजोंऽशसम्भवम् ॥१ इति. भगवद्गीतैवात्र प्रमाणम् । किं च
'देहबुध्द्यातुतु दासोऽहं जीवबुध्या त्वदंशकः ।
आत्मबुध्द्या त्वमेवाहं इति मे निश्चिता मतिः ॥ इति श्री भगवत्पूज्यपादशंकराचार्याणां वचनमेतत् प्रसिद्धमेव । व्यवहारे ऽपि च विशालेनगरे रथ्याचत्वरे तिष्ठतो नगररक्षकपुरुषस्य (पुलिस) सद् असद् वा केनापि कृतं चेत्, तत् तद्राष्ट्रस्यैव भवति, न तत्पुरुषस्य, यतो राष्ट्रपुरुषयोः स्वस्वामिसम्बंधः अकार्थतोऽपि सामान्येनापि ज्ञायते ।
रतेन विरक्ती येन मानवेन बाल्यादारभ्य आवार्धक्यं ब्रह्मचर्ये स्थित्वा स्वात्मनश्चिन्तनं कुर्वताऽपि लोकोद्धारककार्याणि कृतानि, तथा स्वोपदेशेन उन्मार्गगामिनो गतानुगतिकान् लोकान् सन्मार्गगामिमः कृत्वा सर्वमपिस्वायुः कृतार्थं कृतम्, स एव लोकै : पूज्यते । तस्यैव च पूजा यथार्था, नान्यस्य । श्रीमद्यतीन्द्रसूरीश्वर ! तव हीरकजयन्तीमहोत्सवं कर्तुं समुद्युक्ता जैनजनता-समुचितमेव करोति । यतो महापुरुषेण येन त्वया बाल्यादेव विषयोपभोगलालसां त्यक्त्वा, परममहर्षिणासेवितः पन्थाः समाश्रितः । कथं
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org