________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ पठन्ति छात्रा यतनेन ग्रन्थान्
___ तरन्ति कष्टै: सरिता परीक्षाम्। फलानि विद्याफलिनोऽनुयान्ति
"विपत्तिरेवाभ्युदयस्य मूलम्" ॥2॥
कासः सदा रोगसमूह - मूलम् ।
हास: सदा द्रोह सहस्त्रमूलम् । शिक्षा सदा देशसमृद्धि मूलम्
"विपत्तिरेवाभ्युदयस्य मूलम् ॥ 3 ॥"
समस्यापूर्ति :
नक्तन्दिनं दहति चित्तमिदं जनानाम्
आशां करोति परवित्तमुदीक्ष्य नित्यम
पञ्चेन्द्रियस्य विषयैतिदह्यमानम् । चिन्ताशतेन सहितं हि चितासमानं
"नक्तन्दिनं दहति चित्तामिदं जनानाम् ॥1॥
समस्यापूर्ति :
भाऽतुला भारतस्य
सकलजगति दत्ता नीतिसाहित्य धारा
समजनि जनचित्ते येन वीर्यातिरेकः । कुरुजनपढ़कीर्ति: साम्प्रतं यस्य, तस्य
विदितसकलराष्ट्रे 'भाऽतुला भारतस्य' ॥1॥
(493)
493
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org