________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ
संस्कृतवाण्या: व्यापकता
सुबुद्धिनीतिदा सदा विदेशदेशशिक्षिका ___ सुपत्र - पत्रिकाप्रकाशनेऽतिरम्यशब्ददा । सभासमाजबोधिनी सुराष्ट्रसाम्यकारिणी
प्रशिष्यशिष्य से बिता समस्तभाषमातृका ॥7॥
मंगलकामना
दद्यात्संस्कृतवाङ्मयाधुनिक संवादोऽयमाशोभितः,
छायां सर्वजनाय शान्तिसुखदां मत्यस्य सञ्जीविनीं । यस्यां विज्ञशतेन सागरपुरे श्रीविश्वविद्यालये
वाणीपर्वमहोत्सवो हि सफलीभूयात्सदा भारते ॥8॥
गङ्गा वर्णनम्
हिमाचलाद् विनिर्गता विशालदेशसंगता
मलाङ्गतापहारिणी पयःप्रवाहकारिणी । सुरम्यतीर्थचंदिरा तृषार्तचक्रचंद्रिका
त्रिमार्गगा गरीयसी नदीश्वरी नदीश्वरी ॥ 1 ॥
समस्यापूर्ति :
विपत्तिरेवाभ्युदयस्य मूलम्
स्वतंत्रता आंदोलन - भुक्त - कष्टा :
विदेशिराज्यस्य विनाशयत्नाः । भजन्ति सत्तां खलु भारतीया: "विपत्तिरेवाभ्युदयस्य मूलम्" ॥1॥
492
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org