________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ "संस्कृतवाणीमहत्त्वम"
-
वदन्ति भाषासु सजीवभाषाम्
मृतां नरा: संमृतबोधप्राणा: । काठिन्यचित्ता: कठिनां वृथैव,
नव्या नवीनां, विरसा: विसाराम् ॥3॥
यस्या: सुपुत्री सुगुणापि हिन्दी
भाषासु विख्यात सुराष्ट्रभाषा । यस्या: सखी देशविदेशभाषा
सा संस्कृता केन भवेदनाथा ॥4॥
यस्या: सुराज्ये वरशब्दकोष:
विभात्यलंकारचयेन काय:। काव्यांगसेना सुरसै: रसात्मा
सा संस्कृता केन भवेद् दरिद्रा ॥ 5 ॥
मंगलकामना(उभयभाषायां)
प्रसेवतां सरस्वती - प्रशिष्यवृन्द भक्ति से
सदाचरन्तु जीवने - स्वतंत्रयोगशक्ति से स्वमातृभूमिरक्षणो - सुयोग्य साहसी बनें
परोपकारसाधने - सदा प्रसन्न भी रहे ॥6॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org