________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ वर्णी गणेशो जयताज्जगत्याम् यो ज्ञानपीयूषसुपानलीन:
यं भारती नेतृवरं विधत्ते येन प्रदत्ता जनतासु शिक्षा
"वर्णी गणेशो जयताज्जगत्याम्" ||1||
यस्मै समाजो ददते हृदास्थाम
यस्माद्विभुक्तो ननु दोषराशिः । येषां प्रवेशो नववत्सरेऽस्मिन्
"वर्णी गणेशो जयताज्जगत्याम्" ॥2॥
यस्मिन् क्षमात्यागगुणान्प्रवीक्ष्य
श्रीक्षुल्लकार्य प्रवदन्ति विज्ञा: । ब्रूमो यदद्योपकृतित्वनम्रा:
"वर्णी गणेशो जयताज्जगत्याम्"॥ 3 ॥
सरस्वती - वंदनाष्टकम्
श्रीशेन गीता शतवर्णरम्या
विज्ञानमूर्ति: लिपिभिर्विचित्रा। समस्तलोकव्यवहारधानी
सरस्वती सा जयताज्जगतम् ॥1॥
अबोधतापहारिणी प्रकाशमात्मर्शिनीम्
यशोधनं प्रदायनीं सुवाक्कलाविकासिनीं। प्रवासविघ्ननाशिनीम - साध्यसाध्यसाधिनी
स्तुमः सदा सरस्वती जनाय बोधकारिणीम् ॥ 2 ॥
490)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org