________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ 4. गृह विहीनानां कृते आवाससमस्याया: समाधानम् । 5. आयकरस्य मर्यादायां योग्यवृद्धि :। 6. चौर्यस्य प्रतिबन्धः परित्यागश्च । 7. विविधोत्पादने बद्धौ च प्रयासः । 8. जनसंख्याया: परिवृद्धौ प्रतिबन्धः । 9. आर्थिकानां अपराधानां प्रतिबन्धः परित्यागश्च । 10. सामूहिककार्य निरोधे (हड़ताल) कार्यस्थगने च प्रतिबन्धः । 11. नगरभूमे: सामाजिकविधानम्। 12. अवनतजनानां विकासकार्ये प्रयासः | 13. छत्राणां कृते विद्याभ्यास साधनानां योग्य मूल्येन उपलब्धि: । 14. यातायातकार्ये राष्ट्रीयस्तरयोग्यस्य स्वीकृतिपत्रस्य (लाइसन्स) प्रदानम् । 15. महिलानां कृते पुरूषवत् समानाधिकारस्य प्रदाने प्रयास: । 16. निर्धनानां सम्बन्धे निर्मूल्यन्यायः । 17. श्रमिकाणां परिस्थिति सुधारे प्रयास: । 18. निर्यातवस्तुवर्धने प्रयत्नः । 19. प्रशासने सुधारः। 20. सार्वजनिक स्वास्थ्य रक्षणे पेय जले च व्यवस्था करणम् । 21. सिंचन साधनानां कृषिसाधनानां वृद्धौ प्रयास: ।
(488)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org