________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ शार्दूलविक्रीडित छन्दः यत्स्वर्गावतरोत्सवे यदभवज्जन्माभिषेको त्सवे
यद्दीक्षाग्रहणोत्सवे यदखिलज्ञानप्रकाशोत्सवे । यन्निर्वाणगमोत्सवे जिनपते: , पूजादभुतं तद्भवै :
संगीतस्तुतिमंगलैः प्रसरतां, मे सुप्रभातोत्सवः ।।
द्वितीयश्लोकः - अनुष्टुपृछन्दः सुप्रभातं सुनक्षत्रं, सुकल्याणं, सुमंगलम् ।
त्रैलोक्यहितकर्तृणां, जिनानामेव शासनम् ।। विक्रमस्य प्रथमशतीचरमें आचार्येण उमास्वामिना णमोकारमंत्र स्तोत्रं प्रणीतं 44 पद्यात्मकं, यस्मिन् नमस्कार मंत्रस्य माहात्म्यं वर्णितं, तस्य पद्यमेकं निगद्यते -
शार्दूलविक्रीडित छन्द: आकृष्टिं सुरसम्पदां विदधते, मुक्तिश्रियो वश्यताम्,
उच्चाटंविपदां चतुर्गतिभुवां, विद्वेषमात्मैनसाम् । स्तम्भं दुर्गमनं प्रति प्रयततो, मोहस्य सम्मोहनम्,
पायात्पंचनमस्क्रियाक्षरमयी, साराधना देवता ।। 32।। श्रीसमंतभद्रचार्येण द्वितीयशतीकाले, 144 पद्य शोभितं "वृहत्स्वयंभूस्तोत्रं" प्रणीतं । यस्मिन् चतुर्विंशतितीर्थकराणां विशिष्टगुणकीर्तिनंकृतं विभिन्न वृत्तेषु विविधालंकारालंकृतम् - यथा च - इन्द्रवज्राछन्द: संभवनाथस्तवनम्
त्वं संभवः संभवतर्षरोगैः, सन्तप्यमानस्य जनस्य लोके ।
आसीरिहाकस्मिक एव वैद्यो, वैद्यो यथानाथ रुजां प्रशान्त्ये ।। शान्तिनाथस्तवनम्
चक्रेण यः शत्रुभयंकरेण, जित्वा नृपः सर्वनरेन्द्र चक्रम् ।
समाधिचक्रेण पुनर्जिगाय, महोदयो दुर्जयमोहचक्रम ।। नवमशताब्दिकाले श्रीजिनसेनाचार्येण जिनसहस्रनाम स्तोत्रप्रणीतं । 71
पद्यात्मकं, जिन्नेद्रस्य अष्टाधिक सहस्रनामविभूषितम् ।
उदाहरणयथा
प्रसिद्धाष्टसहस्रद्ध, लक्षणं त्वा गिरांपतिम् ।
नान्मामष्टसहस्रेण, तोष्टुमोऽभीष्टसिद्धये ।। एवं स्तुत्वा जिनंदेवं, भक्त्या परमयासुधी।
-483
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org